"अस्थि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
 
इदम् अस्थि [[शरीरम्|शरीरस्य]] किञ्चन बहुमुख्यम् अङ्गम् अस्ति । इदम् अस्थि आङ्ग्ल्भाषायां Bone इति उच्यते । एतत् अस्थि बहुविधं भवति । अस्थीनां कारणतः एव शरीरस्य कश्चन निर्दिष्टः आकारः भवति । इदम् अस्थि शरीरस्य आन्तरिकभागे भवति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://depts.washington.edu/bonebio/ASBMRed/ASBMRed.html अस्थि]
* [http://silver.neep.wisc.edu/~lakes/BoneElectr.html Review (including references) of piezoelectricity''' and bone remodelling]
* [http://www.scq.ubc.ca/?p=400 A good basic overview of bone biology from the Science Creative '''Quarterly]
* [http://www.springer.com/cda/content/document/cda_downloaddocument/9783642023996-c1.pdf?SGWID=0-0-45-1356540-p173959977 Physiology of Bone Formation]
 
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/अस्थि" इत्यस्माद् प्रतिप्राप्तम्