"अहोरात्रः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
*अर्धदिवसः (दिनम् अथवा रात्रिः) = ८ यामाः ।
*एकम् '''अहोरात्रम्''' = नाक्षत्रीयः [[दिवसः]] (यः सूर्योदयात् आरब्धः भवति ।)
 
==बाह्यसम्पर्कतन्तुः==
* [http://aa.usno.navy.mil/faq/docs/RST_defs.php अहोरात्रम् (USA navy site)]
* [http://herbert.gandraxa.com/herbert/lod.asp Formulas to calculate the length of day and night]
* [http://ptaff.ca/soleil/?lang=en_CA Sunrise and sunset, all year long, anywhere]
* [http://www.fourmilab.ch/cgi-bin/uncgi/Earth/action?opt=-p&img=learth.evif Show where it is daytime at the moment]
 
{{भारतीयकालमानः}}
Line २० ⟶ २६:
[[वर्गः:समयमानकानि]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/अहोरात्रः" इत्यस्माद् प्रतिप्राप्तम्