"आकाशगङ्गा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
कासाञ्चन आकाशगङ्गानां सामान्याकाशगङ्गानम् अमपेक्षया प्रकाशस्याधिक्यमस्ति। केन्द्रभागः [[नक्षत्रम्|नक्षत्रमिव]] बिन्दुसदृशः भवति । रोहिते व्यत्यासो भवति । मध्यभागात् तदा तदा वस्तु बहिरागच्छति । क्रियाशीलाकाशगङ्गाः इति एतासां विभागः कृतः। एतासु सैफर्ट आकाशगङ्गा, रेडियो आकाशगङ्गा, एन् आकाशगङ्गा इत्याद्यः भवन्ति।
==बाह्यसम्पर्कतन्तुः==
* {{In Our Time|Galaxies|p003c1cn|Galaxies}}
* [http://www.seds.org/messier/galaxy.html Galaxies, SEDS Messier pages]
* [http://www.atlasoftheuniverse.com/ An Atlas of The Universe]
* [http://www.nightskyinfo.com/galaxies Galaxies — Information and amateur observations]
* [http://science.nasa.gov/headlines/y2002/08feb_gravlens.htm The Oldest Galaxy Yet Found]
* [http://www.galaxyzoo.org Galaxy classification project, harnessing the power of the internet and the human brain]
* [http://www.physics.org/facts/sand-galaxies.asp How many galaxies are in our Universe?]
* [http://www.astronoo.com/en/galaxies.html The most beautiful galaxies on Astronoo]
* [http://www.youtube.com/watch?v=08LBltePDZw 3-D Video (01:46) – Over a Million Galaxies of Billions of Stars each – BerkeleyLab/animated.]
 
[[वर्गः:ज्योतिश्शास्त्रम्|गंगा, आकाश]]
[[वर्गः:खगोलशास्त्रम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/आकाशगङ्गा" इत्यस्माद् प्रतिप्राप्तम्