"विकिपीडिया:अङ्कपरिवर्तकम्" इत्यस्य संस्करणे भेदः

अङ्कपरिवर्तकं जावालिप्याधारितं किञ्चन उपकरण... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
अङ्कपरिवर्तकं जावालिप्याधारितंजावा-लिप्याधारितं किञ्चन उपकरणंउपकरणम् विद्यते यस्य प्रयोगेण अङ्काः अरबीलिप्या देवनागरीलिप्या, अरबीलिप्या च परस्परं परिवर्तयितुं शक्यम् । उपकरणमिदं सक्रियं भवति चेत्, पञ्जीकृताः सदस्याः योजकपृष्ठस्य आदौ अङ्कपरिवर्तनगवाक्षः दृश्यते । सदस्यः यदि न प्रविष्टः तर्हि 'सदस्यता प्राप्यताम्' इत्यस्य पूर्वमेव अयं गवाक्षः दृश्यते ।
 
== विकल्पाः ==
 
एतस्मिन् त्रयः विकल्पाः सन्ति...
 
उत्सर्गः : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि मूलपाठेषु यथा अङ्काः लिखिताः स्युः, तथैव दरीदृश्यन्ते । अर्थात् पृष्ठे देवनागर्याम् अङ्काः लिखिताः सन्ति चेत्, तस्मिन् पृष्ठे देवनागर्याः अङ्काः एव दृश्यन्ते । तथैव पृष्ठे अरबी-लिप्याम् अङ्काः लिखिताः सन्ति चेत्, तस्मिन् पृष्ठे अरबी-अङ्काः एव दृश्यन्ते । उत्सर्गस्य चयने सति मूलपाठे किमपि परिवर्तनं न भवति । यथा अस्ति, तथैव दृश्यते ।
 
देवनागरी : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि पृष्ठेषु सर्वे अङ्काः देवनागर्यां दरीदृश्यन्ते । अर्थात् ० १ २ ३ ४ ५ ६ ७ ८ ९ । अस्य विकल्पस्य समर्थनार्थं १२३ इत्यस्य चयनं कर्तव्यम् ।
 
अरबी : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि पृष्ठेषु सर्वे अङ्काः अरबी-लिप्यां दरीदृश्यन्ते । अर्थात 0 1 2 3 4 5 6 7 8 9 । अस्य विकल्पस्य समर्थनार्थं 123 इत्यस्य चयनं कर्तव्यम् ।
 
== कार्यक्षेत्रम् ==
 
पृष्ठेषु दृश्यमानेभ्यः अङ्केभ्यः एव एतत् उपकरणं कार्यं करोति । टङ्कन-करणे अस्य उपयोगः न भवति । टङ्कन-समये अङ्कपरिवर्तनार्थं [[सहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?|अत्र]] पश्यतु । चित्रस्य नामान्तरस्योपरि (alt), शीर्षकस्योपरि च एतस्य प्रभावः न भवति ।
 
== अन्यपरिसन्धयः ==
 
[[मिडीयाविकी:Gadgets-definition]] : उपकरणस्यास्य विवरणम् ।
 
[[मिडीयाविकी:Gadget-Numeral converter.css]] : उपकरणस्यीस्य जावा-लिप्याः कूटः (code) ।
 
[[मिडीयाविकी:Gadget-Numeral converter.js]] : उपकरणस्यीस्य सी॰एस॰एस-कूटः (code) ।
 
 
<!---
कार्यक्षेत्र
"https://sa.wikipedia.org/wiki/विकिपीडिया:अङ्कपरिवर्तकम्" इत्यस्माद् प्रतिप्राप्तम्