"आण्ड्रियेस् वेसेलियस्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः ३०:
 
अयम् आण्ड्रियेस् वेसेलियस् बहूनि पुस्तकानि अलिखत् । तेषु '''“दि ह्युमानीस् कार्पोरिस् फ्याब्रिक्” (मानवस्य देहरचना)''' नामकं पुस्तकम् अत्यन्तं प्रसिद्धम् । सः निरन्तरं ६ वर्षाणि यावत् शवानां छेदनं कृत्वा अधीत्य तत् पुस्तकम् अलिखत् । तत्र ६६३ पुटानि सन्ति । वृक्षाक्षेन रचितानि २७८ सुन्दराणि चित्राणि अपि सन्ति । तस्मिन् पुस्तके मानवस्य [[शरीरम्|शरीरस्य]] विभिन्नानाम् अङ्गानां रचनायाः विवरणम् अपि व्यवस्थितरूपेण निरूपितम् अस्ति । तत् पुस्तकं मानवस्य अङ्गरचनायाः विषये प्रकटितेषु पुस्तकेषु अत्युत्तमम् इति प्रसिद्धम् अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://link.library.utoronto.ca/anatomia/ Anatomia 1522-1867: Anatomical Plates from the Thomas Fisher Rare Book Library]
* [http://www.andreasvesalius.be Bibliography van Andreas Vesalius]
* [http://www.bium.univ-paris5.fr/histmed/medica/vesale.htm#vonseng Vesalius's « Anatomies » Introduction by Jacqueline Vons]
* [http://himetop.wikidot.com/andreas-vesalius Places and memories related to Andreas Vesalius]
* [http://www.archive.org/details/GalileoGalileivesaliusAndServetus Play on Vesalius]
* [http://vesalius.northwestern.edu/ Translating Vesalius]
*[http://archive.nlm.nih.gov/proj/ttp/flash/vesalius/vesalius.html ''Turning the Pages'']: a virtual copy of Vesalius's ''De Humanis Corporis Fabrica''. From the [[U.S. National Library of Medicine]].
texts digitized by the [[Bibliothèque interuniversitaire de santé]], see its digital library [http://www.bium.univ-paris5.fr/histmed/medica.htm Medic@].
* [http://hdl.handle.net/1808/6347 Vesalius four centuries later] by [[John Farquhar Fulton|John F. Fulton]]. Logan Clendening lecture on the history and philosophy of medicine, University of Kansas, 1950. Full-text PDF.
* Andreas Vesalius, [http://www.ospfe.it/per-la-formazione/biblioteca/progetto-vesalio/vesalius-project ''VESALIUS project'']. Information about the new DVD "De Humani Corporis Fabrica" produced by Health Science Library of the St. Anna Hospital in Ferrara - Italy.
* [http://www.vub.ac.be/VECO/bveco/ Vesalius College in Brussels]
 
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/आण्ड्रियेस्_वेसेलियस्" इत्यस्माद् प्रतिप्राप्तम्