"आर् लेनेक् मानारल्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १:
{{Infobox scientist
|name = आर् लेनेक्
|image = Rene-Theophile-Hyacinthe Laennec.jpg
|image_size = 250px
|caption = आर् लेनेक्
|birth_date = 17 February 1781
|birth_place = [[Quimper, Brittany|Quimper]], France
|death_date = 13 August 1826
|death_place = [[Ploaré]], France
|residence =
|citizenship = France
|nationality = French
|ethnicity =
|field =
|work_institutions =
|alma_mater =
|doctoral_advisor =
|doctoral_students =
|known_for = Invented the [[stethoscope]]
|influences =
|influenced =
|prizes =
|religion = Roman Catholic <ref>http://oce.catholic.com/index.php?title=Rene-Theophile-Hyacinthe_Laennec</ref>
|footnotes =
|signature =
}}
 
(कालः -१७. ०२. १७८१ तः १३. ०८. १८२६)
 
अयम् आर् लेनेक् मानारल् (René Laennec) कश्चन प्रसिद्धः फ्रेञ्च्-वैद्यः । सः १७८१ तमे वर्षे फेब्रवरिमासस्य १७ दिनाङ्के जन्म प्राप्नोत् । एषः [[स्यन्दमापिनी|स्यन्दमापिन्याः]] (स्केतस्कोप्) निर्माता । अयं [[फ्रान्स्]]-देशस्थः । सः १३१६ वर्षे जगति प्रथमवारं स्यन्दमापिनीं रूपितवान् । सः १८२६ तमे वर्षे आगस्ट्-मासस्य १३ दिनाङ्के इहलोकम् अत्यजत् ।
 
==बाह्यसम्पर्कतन्तुः==
 
 
[[वर्गः:फ्रेञ्च्-देशीयाः]]
"https://sa.wikipedia.org/wiki/आर्_लेनेक्_मानारल्" इत्यस्माद् प्रतिप्राप्तम्