"माथेरान् पर्वतीयधूमशकटयानम्" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Matherantrain.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No source since 19 February 2014''. ''Translate me!''
पङ्क्तिः २:
एतत् विशिष्टं धूमशकटयानम् अस्ति। नेराळ् तः माथेरान् गिरिधाम प्रति गच्छति । २५ कि.मी दूरं यावत् घट्टप्रदेशे सावधानतया गच्छति । प्रतिघण्टं दश कि.मी यावत् वेगेन अस्य गमनम् । मार्गे अनेके गुहामार्गाः भवन्ति । पार्श्वे पर्वतशिखराणि वनसौन्दर्यम् कन्दराणि च दृश्यन्ते
अत्र प्रयाणसमये सर्वेषां रोमाञ्चकारी अनुभवः भवति । न्यारोगेज् धूमशकटयाने केवलं पञ्चविभागाः सन्ति । एकस्य गुहामार्गस्य one kiss tunnel इति नाम अस्ति । मार्गे २२६ वक्रमार्गाः १२० सेतवः सन्ति । एतदपूर्वं धूमशकटयानम् उत्तमव्यवस्थायुक्तं सुरक्षात्मकं च अस्ति । एतत् क्रिस्ताब्दे १९०७ तमे वर्षे एव आरब्धम् आसीत् ।
[[वर्गः:भारतस्य पर्वतीयधूमशकटयानानि]]
[[वर्गः:विश्वपरम्परास्थानानि]]
[[वर्गः:महाराष्ट्रस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/माथेरान्_पर्वतीयधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्