"माथेरान् पर्वतीयधूमशकटयानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
अत्र प्रयाणसमये सर्वेषां रोमाञ्चकारी अनुभवः भवति । न्यारोगेज् धूमशकटयाने केवलं पञ्चविभागाः सन्ति । एकस्य गुहामार्गस्य one kiss tunnel इति नाम अस्ति । मार्गे २२६ वक्रमार्गाः १२० सेतवः सन्ति । एतदपूर्वं धूमशकटयानम् उत्तमव्यवस्थायुक्तं सुरक्षात्मकं च अस्ति । एतत् क्रिस्ताब्दे १९०७ तमे वर्षे एव आरब्धम् आसीत् ।
[[वर्गः:विश्वपरम्परास्थानानि]]
[[वर्गः:महाराष्ट्रस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/माथेरान्_पर्वतीयधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्