"वाचस्पतिमिश्रः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
देश-विदेह, मिथिला, कालः १००-१८० भारतीयदर्शननेशु [[वेदान्त:|वेदान्तदर्शनं]] मुकुटप्रायम्। तत्रापि अदैतसिद्धान्तः भारतदेशे विदेशेषु च प्रथते। स च सिद्धान्तः बादरणसुत्रग्राहेहिभिः परमपूज्यैः श्री शङ्कभगवत्पादैःसाक्षात्कृत्य सार्वत्र प्रसारितः
व्याख्यान कृतम्। तत्पश्चात् अनेकैः विद्वभिः परिवाजकै च शाङ्करसिद्धान्तः जनमानसे स्थरीकृतः। शङ्करोत्तरादैव्तसिद्धान्तप्रचारकेषु परं प्रसिदि आप्ताः वाचस्पतिमिश्राः।
यद्यपि एतेषां विषये स्पष्टः विचार नोपलभ्यते ।तथापि विमर्शकाः लब्धप्रमाणानि प्ररामृश्य एते नवमशतकस्य मध्यभागे मिथिलानगरे व्यरजन्त इति वदन्ति । संस्क्तसाहित्याव्लोक्कने मिषेति उपाह्व्युताः बह्वः अत्तिपथमायान्ति । तन्त्रपुराणधर्मशास्त्र –ज्योतिषसांख्ययोगादि नानाविधविचारग्रन्थाःएषां वेदान्तमतानुयायिनां मिश्राणां नाम्नि एव सन्ति ।
"https://sa.wikipedia.org/wiki/वाचस्पतिमिश्रः" इत्यस्माद् प्रतिप्राप्तम्