"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: removing exist language links in wp:wikidata: en
No edit summary
पङ्क्तिः १:
 
[[File:Samskritam.JPG|250px|thumb]]
==संस्कृते किं नास्ति?==
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
पङ्क्तिः २४:
*[[प्राचीनसङ्गीतम्]]
==बाह्यसम्पर्कतन्तुः==
*[http://nscdelhi.org/exhibition-gallery.php?gallery=184] Glimpse of Our Science and Technology Heritage gallery]
* [http://www.iish.org/index.php?option=com_content&view=article&id=71:a-brief-introduction-to-technological-brilliance-of-ancient-india&catid=37:heritage-india-news&Itemid=56 A brief introduction to technological brilliance of Ancient India] (Indian Institute of Scientific Heritage)
* [http://eanveshan.com/ '''e-Anveshan'''] attempt to explore great Indian ancient sciences
पङ्क्तिः ४०:
 
124-132, [http://ncsm.gov.in/science_pdf/Propagation%20Vol%202%20-%2008%20Science%20Centres.pdf]
 
{{DEFAULTSORT:History Of Indian Science And Technology}}
[[वर्गः:संस्कृतम्]]
 
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्