"हर्मन् जोसेफ् म्यूल्लर्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
अस्य हर्मन् जोसेफ् म्यूल्लरस्य मतानुसारम् उत्परिवर्तनम् अपायकरम् एव । कदाचित् तत् उपयुक्तं भवति तावदेव । क्ष-किरणस्य परीक्षाः चिकित्साः वा अधिकतया न कारणीयाः । तेन उत्परिवर्तनं सञ्जायते । ततः जीवकोशाः क्यान्सर्-रोगेण पीडिताः भवन्ति । शरीरे क्ष-किरणानां प्रसरणावरे यदि अण्डाणौ वा वीर्याणौ वा उत्परिवर्तनं भवति तर्हि तत् [[शिशुः|शिशोः]] उपरि तीव्रं परिणामं जनयति । परमाणुस्फोटकानां स्फोटनेन यत् उत्परिवर्तनं जायते तेन विकलाङ्गाः, विकृताङ्गाः वा शिशवः जायन्ते । एषः हर्मन् जोसेफ् म्यूल्लर् १९६७ तमे वर्षे इहलोकम् अत्यजत् ।
 
 
"[[:भाषानुबन्धः योजनीयः]] "
 
==टिप्पणी==
{{reflist}}
"[[वर्गः:भाषानुबन्धः योजनीयः]] "
 
[[वर्गः:वैज्ञानिकाः]]
"https://sa.wikipedia.org/wiki/हर्मन्_जोसेफ्_म्यूल्लर्" इत्यस्माद् प्रतिप्राप्तम्