"कोचबिहारमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''कोचबिहार''' [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्ये]] स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं [[कोचबिहार]] नगरम्।
 
{{Infobox settlement
| name = कोचबिहारमण्डलम्
Line ६९ ⟶ ६७:
| footnotes =
}}
 
'''कोचबिहार''' [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्ये]] स्थितम् एकं मण्डलम्।मण्डलम् । अस्य मण्डलस्य केन्द्रं [[कोचबिहार]] नगरम्।नगरम् । आयतनदृष्ट्या मण्डलमिदं राज्यस्य त्रयोदशतमम्<ref name=wbdistp>{{cite web
|url = http://india.gov.in/knowindia/districts/andhra1.php?stateid=WB
|title = पश्चिमबङ्गस्य मण्डलानि
|publisher = Government of India portal
|accessdate = 2008-11-24
}}</ref> । जनसंख्यादृष्ट्या च षोडशतमम्<ref name=wbdistp/> मण्डलम् । कोचबिहारमण्डलस्य उत्तरे [[जलपाइगुडिमण्डलम्]]; दक्षिणे [[बाङ्गलादेशः]]; पूर्वे [[असमराज्यम् ]] एवञ्च पश्चिमे [[जलपाइगुडिमण्डलम्]] अस्ति । सुनिर्दिष्टं भूखण्डं विहाय अपि अस्मिन् मण्डले इतःस्ततः विक्षिप्तांशाः सन्ति<ref name=Yojana>"जेला परिचय् : कोचबिहार्", सप्तर्षि मित्र, ''योजना - धनधान्ये'', अक्टोबर् २००६ संख्या, पृ. ४७-५४</ref>{{Rp|४७}}
 
वर्तमानं कोचबिहारमण्डलम् अतीतकाले वृहत्तरस्य कामरूपराज्यस्य प्रदेशः आसीत् । १७७२ तमे वर्षे कोचबिहारमण्डलं ब्रिटिशभारतस्य एकं करदराज्यम् अभवत् । १९४९ तमे संवत्सरे तदानीन्तनः राजा ''जगद्दीपेन्द्र नारायण'' स्वराज्यमिदं(कोचबिहारमण्डलम्) भारतस्य सर्वकाराय दत्तवान् । १९५० तमे वर्षे ''कोचबिहार'' इति स्थलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गस्य]] मण्डलरूपेण आख्यायितम् आसीत् । <ref name=Yojana/>{{Rp|४७}}
 
 
== टिप्पणी ==
{{reflist}}
 
{{पश्चिमबङ्गालस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/कोचबिहारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्