"कोचबिहारमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
| iso_code =
| registration_plate =
| blank_info_sec1 =
| blank1_name_sec1 =लोकसभाकेन्द्रम्
| blank1_info_sec1 = [[कोचबिहार]] लोकसभाकेन्द्रम्
पङ्क्तिः ७५:
}}</ref> । जनसंख्यादृष्ट्या च षोडशतमम्<ref name=wbdistp/> मण्डलम् । कोचबिहारमण्डलस्य उत्तरे [[जलपाइगुडिमण्डलम्]]; दक्षिणे [[बाङ्गलादेशः]]; पूर्वे [[असमराज्यम् ]] एवञ्च पश्चिमे [[जलपाइगुडिमण्डलम्]] अस्ति । सुनिर्दिष्टं भूखण्डं विहाय अपि अस्मिन् मण्डले इतःस्ततः विक्षिप्तांशाः सन्ति<ref name=Yojana>"जेला परिचय् : कोचबिहार्", सप्तर्षि मित्र, ''योजना - धनधान्ये'', अक्टोबर् २००६ संख्या, पृ. ४७-५४</ref>{{Rp|४७}}
 
== इतिहासः ==
[[चित्रम्:Coochbehar royal seal.jpg|thumb|left|कोचबिहारस्य राज्ञः ]]
वर्तमानं कोचबिहारमण्डलम् अतीतकाले वृहत्तरस्य कामरूपराज्यस्य प्रदेशः आसीत् । १७७२ तमे वर्षे कोचबिहारमण्डलं ब्रिटिशभारतस्य एकं करदराज्यम् अभवत् । १९४९ तमे संवत्सरे तदानीन्तनः राजा ''जगद्दीपेन्द्र नारायण'' स्वराज्यमिदं(कोचबिहारमण्डलम्) भारतस्य सर्वकाराय दत्तवान् । १९५० तमे वर्षे ''कोचबिहार'' इति स्थलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गस्य]] मण्डलरूपेण आख्यायितम् आसीत् । <ref name=Yojana/>{{Rp|४७}}
 
कामारूपराज्यस्य अंशरूपेण स्थलमिदं यदा आसीत्, तदानीं अस्य अन्तर्भावः 'कामाता' इति प्रदेशे आसीत् ।
 
==भूगोलम्==
समग्रकोचबिहारमण्डलं समभूमिप्रदेशे अन्तर्भवति । परन्तु विशेषतः अस्य मण्डलस्य दिनहाटाप्रदेशः अवतलभूमियुक्तप्रदेशेषु अन्तर्भवति । कोचबिहारमण्डलस्य सर्वोच्चभूस्थलं भवति शीतलकुचिप्रदेशः । हिमालयपार्वत्यश्रेण्याः पाददेशे मण्डलमिदं अवस्थितम् । अस्मिन् मण्डले एकाधिकाः विशालाकाराः ह्रदाः सन्ति ।<ref name=Yojana/>{{Rp|४७-४८}}
 
===नदनद्यः===
कोचबिहारमण्डले षट्-नदनद्यः सन्ति । ताः यथा-
*[[तिस्ता नदी]],
*जलढाका नदी,
*[[तोर्सा नदी]],
*कालजानि नदी,
*रायडाक् नदः एवञ्च,
*गदाधरनदः <ref name=Yojana/>{{Rp|४८}}
 
== प्रशासनिकविभागः ==
प्राशानिकदृष्ट्या समग्रे कोचबिहारमण्डले पञ्चबृहत्-ग्रामपञ्चायतसभाः, द्वादश-समष्ट्युन्नयनसभाः, तथा षट्-पुरसभाः सन्ति ।
{| class="wikitable"
|-
! ग्रामपञ्चायतसभा
! बृहत्-ग्रामपञ्चातसभा
! समष्ट्युन्नयनसभा
! पौरसभा
|-
| कोचबिहार् सदर्
| कोचबिहार्
| कोचबिहार् -१<br />कोचबिहार् -२
| कोचबिहार्
|-
| मेखलिगञ्ज
| मेखलिगञ्ज
| मेखलिगञ्ज<br /> हलदिबाडि
|मेखलिगञ्ज<br />हलदिबाडि
|-
| माथाभाङा महकुमा
| माथाभाङा
| माथाभाङा -१<br />माथाभाङा -२<br />शीतलकुचि
| माथाभाङा
|-
| तुफानगञ्ज महकुमा
| तुफानगञ्ज
| तुफानगञ्ज -१<br /> तुफानगञ्ज -२
| तुफानगञ्ज
|-
| दिनहाटा महकुमा
| दिनहाटा
| दिनहाटा -১<br />दिनहाटा -২<br />सिताइ
| दिनहाटा
|}
 
 
"https://sa.wikipedia.org/wiki/कोचबिहारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्