"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४७:
स्वातन्त्र्यप्राप्त्यर्थं जायमाना आकाङ्क्षा अधिककालं निरोद्धुं न शक्यते। यावत् निरोद्धुं प्रयत्नः प्रचलति तावत् तस्याः बलं वर्धते एव । एकत्र राज्ञां सिंहासनानि कम्पन्ते स्म। आङ्ग्लेयैः कृताः अपमानकरनियमाः तैरवश्यं अङ्गीकरणीयाः भवन्ति स्म। तेषां स्वीयराज्यानि सामन्तराज्यानि इति उद्घोष्यन्ते स्म। अन्यतः आङ्ग्लसर्वकारं समूलम् उन्मूल्य देशस्य स्वातन्त्र्यं, गौरवं च रक्षणीयमिति आकाङ्क्षा जनेषु वर्धमाना आसीत् ।
बहिस्तु अत्यन्तप्रशान्तं वातावरणं दृश्यते स्म । सर्वं सहसा प्राचलत् । आग्निपर्वतस्य विस्फोटनात्पूर्वं दृश्यमानप्रशान्ततासदृशी प्रशान्तता सा।
 
== महान् आघातः ==
ईशवीये १८५१ तमे वर्षे महाराज्ञ्याः लक्ष्मीबाय्याः एकः पुत्रः जातः । किन्तु दौर्भाग्यवशात् मासत्रये एव सः बालः मृतः | गङ्गाधररावस्य राज्यभवितव्यविषये चिन्ता जाता । सा चिन्ता मानसिकतया तं निर्वीर्यं कृतवती । तस्य मनोवेदनायाः अन्यदपि कारणमासीत् - तदानीन्तन: गवर्नर् जनरल् डल्हौसी इत्यस्य क्रूरपालनम् । तस्मिन् समये केचन राजानः आङ्ग्लेयानां साहाय्यं प्राप्तवन्तःआसन्। तदर्थं तेषां कृते कश्चन नियमः कल्पितःआसीत् । 'यदि सन्ततिं विना राजा मृतो भवति, तर्हि तस्य राज्यम् आङ्ग्लेयाः स्वायत्तीकुर्युः। यदि सः राजा यं कमपि बालकं दत्तकपुत्ररूपेण स्वीकृतवान् अस्ति तर्हि अपि तस्य बालकस्य परिपालनाधिकारो न भवेत् 'इति। तादृशऱाज्यकुटुम्बजनानां कृते प्रतिवर्षं भरणं देयम् । राज्यरक्षणं तु आङ्ग्लेयाः एव कुर्युः । एतत् डल्हौसीपालनविधानमासीत् ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्