"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८७:
समयः इदानीं नानु कूलः इति राज्ञ्याः अभिप्रायः आसीत् । किन्तु तात्या तु 'सेनायाम् असन्तृप्तिः तीव्रस्तरे अस्ति, आयुधानि, विस्फोटनसामग्री च सिध्दा अस्ति, धनसम्पादनञ्च आसाध्यं न भवति'इति तां विश्वासितवान् ।
मेमासस्य एकत्रिंशत् दिनाङ्के रविवासरे देशे सर्वत्र प्रजाभिः एककाले क्रान्तिः करणीया इति निश्चितम्।
कमलं विद्यादेव्याः सरस्वत्याः, धनदेव्याः लक्ष्म्याः च प्रतीकम् । तदेव कमलं एतस्याः क्रान्ते: चिह्नम् अभवत् । किन्तु [[बारकपुरम्| बारकपुरे]] निश्चितदिनात् पूर्वमेव क्रान्तिः आरब्धा। मेमासस्य दशमदिनाङ्के [[मीरठ्|मीरठनगरे]] क्रान्त्याः ज्वालाः विजृम्भिताः। मीरठ तथा [[मीरठ्|देहली]] एवं नगरद्वये सैनिकाः एकत्रिता:। देहलीसिंहासनं स्वायत्तीकृतवन्तः । बहदुरशाहं भारतदेशचक्रवर्तिनं घोषितवन्तः।
 
== सैनिकानां क्रान्तिः ==
स्वानुकूलं लिखितेषु इतिहासग्रन्थेषु आङ्ग्लेयाः एतं विषयं सैनिकानाम् अतिक्रमणमिति वर्णितवन्तः । एतेन केवलं सैनिका: एव एतस्मिन् भागं स्वीकृतवन्त: इति, अन्यजना: न स्वीकृतवन्त इति भावः कल्पितः अभवत् ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्