"काजीराङ्गाराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३२:
| url = http://whc.unesco.org/en/list/337
}}
'''काजिरङ्गराष्ट्रीयोद्यानम्''' [[भारतम्|भारतस्य]] [[असमराज्यम्|असमराज्ये]] अस्ति । [[विश्वपरम्परास्थानानि|विश्वपरम्परास्थानेषु]] अन्यतमम् एतत् उद्यानं जगतः अधिकांशानां एकशृङ्गिनां [[खड्गमृगः|खड्गमृगानाम्]] आश्रयस्थानम् अस्ति । आप्राचीनकालात् अनुवर्तमानेषु अल्पसङ्ख्याकेषु प्राणिषु अन्यतमाः सन्ति [['''खड्गमृगाः''']]। गोलाघाट् मण्डले नागांव मण्डले विस्तृतस्य अस्य उद्यानस्य विस्तीर्णं ४५०व.की.मी. अस्ति । अस्मिन् उद्याने शार्दूलानां सङ्ख्या निबिडा अस्ति । विश्वस्य संरक्षितारण्येषु विद्यमानां शार्दूलानां सङ्ख्यासु एषा अधिकतमा अभवत् । काजिरङ्गस्य राष्ट्रियम् उद्यानं क्रि.श. २००६तमे वर्षे एव व्याघ्ररक्षणारण्यम् इति उद्घुष्टम् । अत्र गजाः, वनमहिषाः, मृगाः, चित्रकाः, वनमार्जाराः, भषणमृगः, भल्लूकाः, विविधकपयः, इत्यदयः वन्यजन्तवः अधिकसङ्ख्याकाः सन्ति । विश्वस्य विरलं विशिष्टं खगोद्यानम् इत्यपि अभिज्ञातम् । पूर्वहिमालयस्य जैविकक्रियाकेन्द्रस्य निकटवर्ती काजीरङ्गः अतिविशलस्य जीववैविध्यस्य आश्रयः
 
अज्ञातानि अननुमतानि च आक्रमणानि निवारयितुं १९४० तमे वर्षे घोषितम् अस्ति यत् काझिरङ्गराष्ट्रियोद्यानं वन्यजीविनां रक्षणस्थलम् इति । १९७४ तमे एतत् राष्ट्रियोद्यानत्वेन ,१९८५ तमे वर्षे युनेस्को संस्थया जागतिकपारम्परिक्स्थलत्वेन च परिगणितम् अस्ति एतत् । प्रायः एतत् उद्यानं नवम्बरतः एप्रिलपर्यन्तम् उद्धाटितं भवति सार्वजनिकदर्शनाय । यात्रिकाः गजारोहिणः सन्तः उद्याने भ्रमणं कर्तुम् अर्हन्ति । कदाचित् नौकया ब्रह्मपुत्रनदे सञ्चरद्भिः अपि उद्यानस्य वीक्षणं कर्तुं शक्यम् । काजिरङ्गस्य राष्ट्रियम् उद्यानं क्रि.श. २००६तमे वर्षे एव व्याघ्ररक्षणारण्यम् इति उद्घुष्टम् । अत्र गजाः, वनमहिषाः, मृगाः, चित्रकाः, वनमार्जाराः, भषणमृगः, भल्लूकाः, विविधकपयः, इत्यदयः वन्यजन्तवः अधिकसङ्ख्याकाः सन्ति । विश्वस्य विरलं विशिष्टं खगोद्यानम् इत्यपि अभिज्ञातम् । पूर्वहिमालयस्य जैविकक्रियाकेन्द्रस्य निकटवर्ती काजीरङ्गः अतिविशलस्य जीववैविध्यस्य आश्रयः ।
[[चित्रम्:Kaziranga-National-Park-map-en-mod.svg|thumb|300px|काजिरङ्गोद्यानस्य नीलनक्षा ]]
[[चित्रम्:Assam_028_yfb_edit.jpg|thumb|काजिरङ्गस्य शाद्वलारण्यम्]]
== नदिनदोद्गमस्थानम् ==
काजिरङ्गराष्ट्रियोद्यानम् उत्ततृणवैविध्यैः पूर्णं विशालप्रदेशः । सजलप्रदेशः, उष्णभूमिः, च अत्र भवतः । विशलपत्रयुताः सर्वदार्दृवातवरणयुतः भूप्रदेशः अत्र भवति । अत्र [[ब्रह्मपुत्रा]] इत्याद्यः चतस्रः नद्यः प्रवहन्ति । अनेकानि लघुबृहत्जलमूलानि अत्र सन्ति । [[असमराज्यम्|असमराज्यस्य]] जनानां दैनन्दिनजीवनस्य अविभाज्यम् अङ्गम् अस्ति काजिरङ्गोद्यानम् । उद्यानमधिकृत्य नैके ग्रन्थाः लेखाः गीतानि साक्ष्यचलच्चित्राणि च प्रकाशितानि । क्रि.श. १९०५तमे वर्षे रक्षितारण्यम् इति उद्घुष्टस्य उद्यानस्य २००५तमे वर्षे जन्मशताब्दम् आचरितम् ।
 
 
== बाह्यानुबन्धाः ==
Line ४७ ⟶ ५०:
 
[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]]
[[वर्गः:असमराज्यस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/काजीराङ्गाराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्