{{subst:स्वागत}}--~~~~ नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०८:४०, ४ मे २०१४ इत्यस्य संस्करणं

नमस्कारः
नमस्कारः

प्रिय OmANDLove, विकिपीडियाजालस्थाने भवतः स्वागतम्।,

विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि विश्वे विद्यमानैः विभिन्नैः योगदातृभिः रच्यते। संस्कृतभाषा काचित् प्राचीना समृद्धा भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यञ्जयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यम् एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीनशब्दान् संस्कृतात् एव प्राप्नुवन्ति।

संस्कृस्य उन्नतौ समग्रभारतीयवाङ्मयस्य उन्नतिः साधिता भवेत्। अत एव संस्कृतस्य ज्ञानसागरः सदा रक्षितः स्यात् इति धिया संस्कृतविकिपीडियाजालस्थाने तस्य रक्षणस्य प्रयत्नः क्रियते ।

विकिपीडियाजालस्थाने लेखनावसरे यदि भवतः मनसि संस्कृतभाषासम्बद्धा काचित् समस्या प्रश्नः वा उद्भवेत्, तर्हि भवान्/भवती अन्यान् सदस्यान् प्रष्टुम् अर्हति। साहाय्यनिवेदनार्थं विचारमण्डपे अपि स्वकीयं सन्देशं लेखितुं शक्नोति ।


सम्भाषण-पृष्ठेषु लेखनात् अनन्तरं स्वहस्ताक्षरम् अवश्यमेव योजयतु । तदर्थं भवान् - ~~~~ इति लिखतु, पृष्ठरक्षणस्य अनन्तरं हस्ताक्षरं स्वयमेव तत्र आगमिष्यति।

विकिपीडियाकार्यं भवते आनन्दाय भवेदिति आशास्महे ।--Ganesh Paudel (चर्चा) ०८:४०, ४ मई २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:OmANDLove&oldid=272089" इत्यस्माद् प्रतिप्राप्तम्