"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
==विद्याभ्यासः==
विनायकस्य नवमे वर्षे तस्य माता राधाबायी दिवङ्गता । विद्याभ्यासार्थं गणेशविनायकौ [[नाशिकमण्डलम्|नासिकं]] गतवन्तौ । तयोः पिता दामोदरपन्तः कनिष्ठपुत्र्या मेनया, पुत्रेण नारायणेन च सह भगूरग्रामे एव जीवनं यापयति स्म ।
आङ्ग्लजनानां शासनसमयः । विक्टोरियामहाराज्ञ्याः पट्टाभिषेकस्य पञ्चाशद्वर्षसमाप्तिं पुरस्कृत्य १८९७तमे वर्षे भारते स्वर्णोत्सवः आचरणीयः इति आङ्ग्लसर्वकारेण निश्चितम् । तस्मिन् समये महाराष्ट्रे सर्वत्र भयङ्करः प्लेग् व्याधिः सङ्क्रान्तः आसीत् । सर्वत्र जनाः प्लेग् व्याधिग्रस्ता मक्षिका इव मरणं प्राप्नुवन्ति स्म | मृत्योः भीकरं नृत्यं प्रचलति स्म । तादृश्यां दुर्भरबाधाकरपरिस्थितौ आङ्ग्लेयैः महाराज्ञ्याः पट्टाभिषेकोत्सवः सवैभवं करणीयः इति निश्चितम् इति तत्रत्यानां प्रजानां मनसि व्रणे मरीचचूर्णक्षेपणमिव अभवत् ।
देशभक्ताः जनाः एतं विषयं न असहन्त। आङ्ग्लेयानाम् एतस्य दुर्व्यवहारस्य स्वविरोधं निरूपयन्तौ पूनानगरीयौ चापेकरसोदरौ आङ्ग्लाधिकारिद्वयं बध्द्वा विस्फोटनगोलकेन मारितवन्तौ । आङ्ग्लसर्वकारः चापेकरसोदरद्वयं बद्ध्वा कण्ठपाशदण्डेन अहनत् |चापेकरसोदरद्वयस्य एतदात्मार्पणं सावरकरसोदरद्वयम् अत्यधिकम् आकृष्टवत् ।
 
==प्रतिज्ञास्वीकारः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्