"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
'''विनायकदामोदरसावरकरः''' ईशवीये १९१० वर्षे जुलै १० दिनाङ्कः। सूर्योदयसमयः । [[फ्रान्सदेशः|फ़्रान्स्-देशे]] मार्सेल्स्-नौकाश्रये मोरिया नाम्नी नौका नौकीलेन स्थापिता ।
तस्यां कोऽपि यान्त्रिकलोपः सञ्जातः । नौकायाः कर्मकराः तस्य लोपस्य निवारणे मग्नाः आसन् । यात्रिकाः सा कदा सम्यग् भविष्यति इति प्रतीक्षायाम् आसन् । सागरः प्रशान्तः आसीत् । यात्रिकाः अपि निश्चिन्ताः आसन् । किन्तु एतस्मिन् व्यवहारे असावधानः कश्चन युवा किमपि गणयन् आसीत् । निश्चिन्ततया अवस्थानं तस्य न अभ्यस्तम् नासीत्। कारणम्...? सः बन्दी आसीत् । तत्रापि |आङ्ग्लसर्वकारस्य । तस्मिन् राजद्रोहः आरोपितः आसीत्। तस्य चलनवलनं द्वौ आरक्षकौ निर्निमेषं परिशीलयन्तौ आस्ताम् च ।
 
==समुद्रप्लवनम्==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्