"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
[[चित्रम्:Chaitanya-Mahabrabhu-at-Jagannath.jpg|thumb|चैतन्य महाप्रभुः]]
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन [[वैष्णवम्|वैष्णवधर्मगुरुः]]। समाजपरिवर्तयिता च । तेन अधुनातन-[[बाङ्गलादेशः|बाङ्ग्लादेशः]],[[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गस्य]] राज्यानि, [[बिहारराज्यम्|बिहार्]],[[झारखण्डराज्यम्|झार्खण्ड्]], [[मणिपुरराज्यम्|मणिपुर]],[[असमराज्यम्|असमप्रदेशेषु]] कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः [[गौडी|गौडीयवैष्णवभक्ताः]] तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् ।[[भागवतपुराणम्|भागवतपुराण]]-[[भगवद्गीता|भगवद्गीतयोः]] तत्त्वस्य आधारः तेन आश्रितः । हरे [[कृष्णः|कृष्ण]] महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । [[संस्कृतम्|संस्कृते]] तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य [[कृष्णजन्माष्टमी]]|अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्