"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४४:
मुघलसेनाः पुरतः गच्छन्त्यः आसन्, किन्तु गुरुः गोदावरीतीरस्थे नान्देड् ग्रामे स्थितवान् ।
==माधवदासनामा विरागी==
[[उज्जयिनी|उज्जयिन्यां]] दावूद् धर्मसम्बन्धिनं नारायणदासेन गुरुगोविन्दसिंहः यदा मिलितवान् आसीत् तदा सः नारायनदस:-[[नान्देड|'नान्देड्]] ग्रामे कश्चन विरागी अस्ति, सः अद्वितीयशक्तियुतः, भवता स: द्रष्टव्य:' इति उक्तवान् ।तं विरागिणं माधवदासं गुरुगोविन्दसिंहः नान्देड्पट्टणे मिलितवान् । गुरुगोविन्दसिंहः तस्य आश्रमं यदा गतवान् तदा सः आश्रमे नासीत् । गुरुः तस्य पीठे उपविष्टवान् । माधवदासः आगत्य गुरुगोविन्दसिंहं आसनतः अवरोहयितुं स्वस्य मन्त्रविद्याः प्रयुक्तवान्, ताः गुरौ अप्रयोजकाः अभवन् माधवदासः गुरोः महत्त्वं ज्ञातवान् । गुरुगोविन्दसिंहः तस्मै कर्मसन्देशं श्रावितवान् । देशस्थाः परिस्थितीः विवृतवान् । विरागी माधवदासः गुरोः उपदेशेन प्रभावितः स्वयं तस्य बन्दा(दासः) इति प्रकटितवान् । एवं विरागी माधवदासः बन्दाविरागी (बन्दाबैरागी) जातः । स्वजीवनसर्वस्वं गुरवे समर्पितवान् । गुरुगोविन्दसिंहः स्वस्य उत्तराधिकारिरूपेण तं पञ्जाबं प्रेषितवान् ।
 
==गुरुगोविन्दस्य मृत्युः==
नान्देड् प्राप्त्यनन्तरं एकमासाभ्यन्तरे एव गुरुगोविन्दसिंहस्य जीवनलीला समाप्ता अभवत् । ईशवीये १७०८त्मे वर्षे अक्टोबर सप्तमदिनाङ्के कश्चन पठान् सैनिकः तं खड्गेन आक्रान्तवान् । गुरुः तस्मिन् समये विश्रान्तिम् अनुभवन् आसीत् । समीपे तस्य रक्षकरूपेण कोऽपि नासीत् । गुरुः पार्श्वस्थं खड्गं निष्कास्य तं पठानं मारितवान् । गुरोः आक्रोशेन शिष्याः आगत्य पठानस्य अनुचरद्वयं मारितवन्तः । अनुक्षणं गुरोः व्रणेषु औषधं लेपयित्वा उपशामितवन्तः । त्रिचत्वारि दिनानि अतीतानि । किन्तु स्वस्य अन्तिमसमयः आसन्न इति ज्ञात्वा गुरुगोविन्दः शिष्यान् समीपम् आहूय 'वाहे गुरुजी के फते’ इति वदन् प्राणपरित्यागं कृतवान् मरणसमये तस्य आयुः केवलं ४२ वर्षणि । नान्देडे तस्य स्मरणार्थं निर्मितं गुरुद्वारामन्दिरं 'हुजूरसाहेब्’ नाम्ना तीर्थक्षेत्रमेव जातम् अस्ति ।
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्