"खदिरवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{merge|खदिरः|May 2014}}
अस्य सस्यशास्त्रीयं नाम अकेशिया काटेचु वैल्ड इति । अस्य कुटुम्बः फ्याबेसि मिमोसे । अरुणः, सर्वमङ्गला, बहुशाल्यः, रक्तसरः, यूपद्रुः इति अस्य वृक्षस्य नामान्तरम् । अस्य गायत्रीवृक्षः, पथिद्रुमः, खदिरापादपः इत्यपि कथयन्ति ।
अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
"https://sa.wikipedia.org/wiki/खदिरवृक्षः" इत्यस्माद् प्रतिप्राप्तम्