"गुण्टूरुमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७७:
==भौगोलिकम्==
 
अस्य मण्डलस्य उत्तरदिशे [[नल्गोण्डामण्डलम्|नल्गोण्ड]], [[कृष्णामण्डलम्|कृष्णमण्डलं]], दक्षिणदिशे [[प्रकाशमण्डलम्|प्रकाशमण्डलं]], पश्चिमदिशे [[महबूबनगरमण्डलम्|महबूबनगरमण्डलं]], प्राग्दिशि च बङ्गालाखातसमुद्रः कृष्णमण्डलं च वर्तन्ते । मण्डलेस्मिन् नल्लमलारण्यम्, उन्नतपर्वताः च सन्ति । नीलशिलाः, वज्राणि, ताम्रम्, अयः इत्यादीनि खनिजानि उपलभ्यन्ते । सत्तेनपल्लीसमीपस्य कोल्लूरुग्रामपरिधौ वज्राणाम् उपलब्धिः आसीत् । माडुगुलः, मल्लवरं, सारङ्गपल्ली इत्यादिप्रान्तेषु वज्रनिधिः, पिडुगुराल्लमाचर्लमध्यप्रान्तेषु च नेलशिलानां निक्षेपाः सन्ति । मण्डले बहुलार्थसाधकसेतोः निर्माणम् आसीत् । नागार्जुनसागरप्रान्ते कृष्णानद्याः उपरि अस्य दक्षिणभागे विद्यमानया कुल्यया मण्डलस्य कृषिभूमये जलं प्रेष्यते । अस्मिन् मण्डले पञ्चरेल्मार्गाः वर्तन्ते ।
 
==कृषिः वाणिज्यं च==
"https://sa.wikipedia.org/wiki/गुण्टूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्