"अन्नप्राशनसंस्कारः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|150px|thumb|right|अन्नप्राशनस्य चित्रम्]]
{{merge|अन्नप्राशनसंस्कारः}}
अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।<br />
== व्युत्पत्तिः ==
अन्नस्य प्राशनं भोजनं यस्मिन् तत्। अन्न + प्र + अश + भावे ल्युट्।
Line २० ⟶ २१:
 
॥ इति कृत्यदिवाकरेऽन्नप्राशनप्रयोगः ॥
 
==बाह्यसंपर्कः==
* [http://www.panditjiusa.com/Annaprashan_Vidhi.htm Annaprashan Vidhi]
* [http://narasimhan.com/SK/Culture/heritage/cer_anna.htm Annaprashan]
* [http://www.hinduculture.info HinduCulture]
"https://sa.wikipedia.org/wiki/अन्नप्राशनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्