"श्रीकाकुळम्मण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७१:
==भौगोलिकम्==
 
अस्य मण्डलस्य उत्तरस्यां दिशि ओडिष्षा, दक्षिणं, पश्चिमदिशोः [[विजयनगरम्|विजयनगरजनपदम्]] , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल, अण्ट्याचल, पालाचल, महेन्द्राचलेत्यादिपर्वतश्रेण्यां शोभते इदं जनपदम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । मण्डले १०० कि.मी. मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।
 
==कृषिः वाणिज्यं च==
"https://sa.wikipedia.org/wiki/श्रीकाकुळम्मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्