"विशाखपट्टणमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
[[चित्रम्:Vizag Seaport aerial view.jpg|thumb|right|300px|विहन्ह्गमवीक्षा विशाखपट्टणस्य]]
 
विशाखपट्टणमण्डलम् (Visakhapatnam District) [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] किञ्चनमण्डलं विद्यते। अस्य नगरस्य नाम कार्तिकेयात् आगतमस्ति । सुन्दरं सागरतीरं नौकानिस्थानं नौकानिर्माणकेन्द्रं च अत्र सन्ति । रामकृष्णसागरतीरम् अतीव सुन्दरम् अस्ति। दीपगृहम् (लैट् हौस्) इतः ६४ कि.मी पर्यन्तं प्रकाशं प्रसरति। अस्य समीपे सिंहाचलप्रदेशे पर्वते श्री लक्ष्मीनरसिंहस्वामी देवालयः अस्ति। गन्तुं ५०० सोपानानि सन्ति । ११ शतकीयः देवालयः एषः शिल्पकलायुक्तः अस्ति। ओरिस्साशैल्या भागवतः लीलाविनोदप्रसङ्गाः भित्तिषु चित्रिताः सन्ति।
नौकानिर्माणकेन्द्रं परितः सुन्दरम् उद्यानम् अस्ति । विशाखपट्टणनगरे उत्तमवसति, भोजनव्यवास्था अस्ति ।
 
"https://sa.wikipedia.org/wiki/विशाखपट्टणमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्