"सागरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
The total mass of the hydrosphere is about 1,400,000,000,000,000,000 metric tons (1.5×1018 short tons) or 1.4×1021 kg, which is about 0.023 percent of the Earth's total mass. Less than 3 percent is freshwater; the rest is saltwater, mostly in the ocean. The area of the World Ocean is 361 million square kilometers (139 million square miles),[19] and its volume is approximately 1.3 billion cubic kilometers (310 million cu mi).[7] This can be thought of as a cube of water with an edge length of 1,111 kilometers (690 mi). Its average depth is 3,790 meters (12,430 ft), and its maximum depth is 10,923 meters (6.787 mi).[19] Nearly half of the world's marine waters are over 3,000 meters (9,800 ft) deep.[13] The vast expanses of deep ocean (anything below 200 meters (660 ft)) cover about 66% of the Earth's surface.[20] This does not include seas not connected to the World Ocean, such as the Caspian Sea--->
जलगोलस्य समग्रः घनराशिः १,४००,०००,०००,०००,०००,००० मेट्रिक्-टन्स्परिमितम् (१.५ X १०१८ शार्ट्-टन्स्परिमितम्) / १.४ X १०२१ किलोग्राम्परिमितं यच्च भूमेः समग्रघनराशेः ०.०२३ प्रतिशतं विद्यते । सागरे सामान्यतः ३% शुद्धजलम् अवशिष्टञ्च लवणजलं भवति । विश्वसागरस्य विस्तारः ३६१ मिलियन् चतुरस्रकिलोमीटर्मितः (१३९ मिलियन् चतुरस्र मैल्स्परिमितम्) । सागरस्य घनफलं सामान्यतः १.३ बिलियन् क्युबिक् किलोमीटर्स् (३१० मिलियन् क्युबिक् मीटर्स्)मितम् । सागरस्य गभीरता सामान्यतः ३,७९० मीटर्स् (१२, ४३० पादमितम्)परिमिता । गरिष्ठगभीरता १०, ९२३ मीटर्स् (६७८७ मैल्स्)मितम् । विश्वस्य अर्धांशाधिकं जलं ३००० मीटर्स् (९८०० पादमितम्)मितायां गभीरतायां विद्यते ।
==सागरप्रदेशः==
भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते ।
"https://sa.wikipedia.org/wiki/सागरः" इत्यस्माद् प्रतिप्राप्तम्