"सागरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
|}
==भौतिकगुणाः==
जलगोलस्य समग्रः घनराशिः १,४००,०००,०००,०००,०००,००० मेट्रिक्-टन्स्परिमितम् (१.५ X १०१८ शार्ट्-टन्स्परिमितम्) / १.४ X १०२१ किलोग्राम्परिमितं यच्च भूमेः समग्रघनराशेः ०.०२३ प्रतिशतं विद्यते । सागरे सामान्यतः ३% शुद्धजलम् अवशिष्टञ्च लवणजलं भवति । विश्वसागरस्य विस्तारः ३६१ मिलियन् चतुरस्रकिलोमीटर्मितः (१३९ मिलियन् चतुरस्र मैल्स्परिमितम्) । सागरस्य घनफलं सामान्यतः १.३ बिलियन् क्युबिक् किलोमीटर्स् (३१० मिलियन् क्युबिक् मीटर्स्)मितम् । सागरस्य गभीरता सामान्यतः ३,७९० मीटर्स् (१२, ४३० पादमितम्)परिमिता । गरिष्ठगभीरता १०, ९२३ मीटर्स् (६७८७ मैल्स्)मितम् । विश्वस्य अर्धांशाधिकं जलं ३००० मीटर्स् (९८०० पादमितम्)मितायां गभीरतायां विद्यते । सागरे विलीनतां गतैः बहुभिः रासायनिकवस्तुभिः सागरः नीलवर्णतां प्राप्नोति, तत्र प्रमुखं कारणं तस्मिन् विद्यमानं क्लोरोफिल्-रासायनिकम् । सागरेण कश्चन प्रकाशः प्रसार्यते, रात्रिकाले सः प्रकाशः मैल्परिमितं दूरं व्याप्नोति इति सागरे चरद्भिः नाविकैः अन्यैः च उक्तमस्ति । २००५ तमे वर्षे विज्ञानिभिः प्रथमवारं घोषितं यत् तस्य प्रकाशस्य भावचित्रं स्वीकृतमस्ति इति
<!--- Physical properties
==आविष्कारः==
Further information: Seawater
नौकया सागरप्रवासस्य इतिहासः अति प्राचीनः विद्यते चेदपि अन्तर्जलप्रवासस्तु आधुनिके काले एव साध्यं जातम् । सागरस्य गभीरतमबिन्दुः विद्यते - ’मरियाना ट्रेञ्च्’ इत्येषः । अयं प्रशान्तसागरस्य समीपे विद्यमाने उत्तरमरियानाद्वीपे विद्यते । अस्य गरिष्ठगभीरता १०, ९७१ मीटर्स्मितम् (३५,९९४ पादमितम्) ।
 
<!--- Ocean currents greatly affect the Earth's climate by transferring heat from the tropics to the polar regions. Transferring warm or cold air and precipitation to coastal regions, where winds may carry them inland. Surface heat and freshwater fluxes create global density gradients that drive the thermohaline circulation part of large-scale ocean circulation. It plays an important role in supplying heat to the polar regions, and thus in sea ice regulation. Changes in the thermohaline circulation are thought to have significant impacts on the Earth's radiation budget. In so far as the thermohaline circulation governs the rate at which deep waters reach the surface, it may also significantly influence atmospheric carbon dioxide concentrations.--->
The total mass of the hydrosphere is about 1,400,000,000,000,000,000 metric tons (1.5×1018 short tons) or 1.4×1021 kg, which is about 0.023 percent of the Earth's total mass. Less than 3 percent is freshwater; the rest is saltwater, mostly in the ocean. The area of the World Ocean is 361 million square kilometers (139 million square miles),[19] and its volume is approximately 1.3 billion cubic kilometers (310 million cu mi).[7] This can be thought of as a cube of water with an edge length of 1,111 kilometers (690 mi). Its average depth is 3,790 meters (12,430 ft), and its maximum depth is 10,923 meters (6.787 mi).[19] Nearly half of the world's marine waters are over 3,000 meters (9,800 ft) deep.[13] The vast expanses of deep ocean (anything below 200 meters (660 ft)) cover about 66% of the Earth's surface.[20] This does not include seas not connected to the World Ocean, such as the Caspian Sea--->
==वायुमण्डलम्==
जलगोलस्य समग्रः घनराशिः १,४००,०००,०००,०००,०००,००० मेट्रिक्-टन्स्परिमितम् (१.५ X १०१८ शार्ट्-टन्स्परिमितम्) / १.४ X १०२१ किलोग्राम्परिमितं यच्च भूमेः समग्रघनराशेः ०.०२३ प्रतिशतं विद्यते । सागरे सामान्यतः ३% शुद्धजलम् अवशिष्टञ्च लवणजलं भवति । विश्वसागरस्य विस्तारः ३६१ मिलियन् चतुरस्रकिलोमीटर्मितः (१३९ मिलियन् चतुरस्र मैल्स्परिमितम्) । सागरस्य घनफलं सामान्यतः १.३ बिलियन् क्युबिक् किलोमीटर्स् (३१० मिलियन् क्युबिक् मीटर्स्)मितम् । सागरस्य गभीरता सामान्यतः ३,७९० मीटर्स् (१२, ४३० पादमितम्)परिमिता । गरिष्ठगभीरता १०, ९२३ मीटर्स् (६७८७ मैल्स्)मितम् । विश्वस्य अर्धांशाधिकं जलं ३००० मीटर्स् (९८०० पादमितम्)मितायां गभीरतायां विद्यते ।
सागरस्य तरङ्गैः भूमेः वायुमण्डलस्य उपरि महान् प्रभावः भवति ।
==सागरप्रदेशः==
भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते ।
"https://sa.wikipedia.org/wiki/सागरः" इत्यस्माद् प्रतिप्राप्तम्