"लक्ष्मणः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
'''लक्ष्मणः''' [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः । लक्ष्मणः [[रामः।श्रीरामचन्द्रस्यरामः|श्रीरामचन्द्रस्य]] अनुजः । अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम । लक्ष्मणः आदिशेषांशसम्भूतः ।
 
== मखसंरक्षणम् ==
 
[[विश्वामित्रः]] यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि [[रामः|श्रीरामेण]] सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |
 
== नासाच्छेदः ==
"https://sa.wikipedia.org/wiki/लक्ष्मणः" इत्यस्माद् प्रतिप्राप्तम्