"महाशिवरात्रिः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १:
[[माघमासः|माघमास्स्य]] [[कृष्णः|कृष्ण]]पक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तिर्थराजतीर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते । एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यै: अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।
 
[[चित्रम्:Bangalore Shiva.jpg|thumb|250px|right|'''भगवान् शिवः''']]
 
:'''शैवो वा वैष्णवो वाऽपि यो वास्यादन्यपूजक: ।'''
:'''सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुखाशिवरात्रिबहिर्मुख: ॥''' इति
[[चित्रम्:Kotilingeshwara.JPG|150px|thumb|right|'''शिवलिङ्गम्''']]
 
"https://sa.wikipedia.org/wiki/महाशिवरात्रिः" इत्यस्माद् प्रतिप्राप्तम्