"रतन टाटा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
=='''कोलकातास्थस्य शान्तिनिकेतनस्य संशोधकेभ्यः वसतिगृहाणि'''==
 
[[कोलकता|कोलकातास्थस्य]] [[शान्तिनिकेतन|शान्तिनिकेतने]] पौर्वात्यसाहित्य-कला-शिल्प-संस्कृति-सङ्गीताभ्यासं कर्तुं यथा व्यवस्था भवेत् तथा संशोधकेभ्यः एकं वसतिगृहं निर्माय दत्तवान्। अत्र अधिकतया [[युरोपखण्डः|ऐरोप्याः]] आगच्छन्ति स्म। रतनः स्वस्य एव कञ्चित् विशिष्टं लोकं सृष्टवान् आसीत्। विद्यासंस्थानां विषये जनहितकार्यविषये च तस्य विशेषासक्तिः आसीत्। प्रिन्स् आफ् [[वेल्स्|वेल्स्]] कलासंग्रहालयस्य प्रथमस्य अट्टस्य बहुभागः रतनटाटावर्यस्य कलासंग्रहार्थमेव स्थापितः अस्ति। वास्तुशिल्पिनां विषये सः अत्यन्तं आदरवान् आसीत्।
 
=='''बाम्बे हौस् निर्माणम्'''==
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्