"रतन टाटा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
|birth_date = {{Birth date and age|df=yes|1937|12|28}}
|birth_place = [[मुम्बई|बांबॆ]], [[British Raj|India]]
|residence = [[Colaba]], [[Mumbai]]<ref name='tata bio'>[http://business.rediff.com/slide-show/2010/oct/20/slide-show-1-amazing-story-of-how-ratan-tata-built-an-empire.htm The amazing story of how Ratan Tata built an empire]. Rediff (21 October 2010)</ref>
|ethnicity = [[Parsi]]
|nationality = [[India]]n
पङ्क्तिः ४६:
१९१९ तमे वर्षे सप्टम्बर् मासस्य पञ्चमदिनाङ्के रतनटाटा मरणं प्राप्तवान्। अनन्तरं तस्य पत्नी नवाजबायी पत्युः इच्छानुसारं कुटुम्बजनैः सह समालोच्य सर् रतनटाटान्यासम् आरब्धवती।८ मिलियन् रूप्यकाणां सम्पत् दरिद्राणां जीवने आशाकिरणानि उदपातयन्। ६० वर्षाणि यावत् तस्य निर्देशिका सती नवाजबायी अनुपमां सेवां कृतवती। हर्मुस्जीटाटावर्यस्य पुत्रः नावल् हर्मुस्जी। नवाजबायी तं दत्तकपुत्ररूपेण स्वीकृतवती। नावल् हर्मुस्जी एव इदानीं टाटा सन्स् संस्थायाः निर्देशकः अस्ति।
 
==सन्दर्भाः==
"
{{reflist}}
 
[[वर्गः:भारतीय-उद्यमपतयः]]
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्