"गणितकौमदी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{WIP}}
गणितकौमदिः १३५३ ईस्वौ नारायन पण्डितेण विरचितम् गणिते सिद्धान्तमस्मस्ति। एतत् नारायण पण्डितस्य अन्याङ्कगणितस्य सिद्धान्तम् बीजगणित वतंसस्य अनु अस्ति। नारायण पण्डितः गणितकौमदिम् भास्करद्वितियस्य लीलावतौ भाष्यरूपे अलिखत्।
 
[[वर्गः:गणितशास्त्रम्]]
"https://sa.wikipedia.org/wiki/गणितकौमदी" इत्यस्माद् प्रतिप्राप्तम्