"तन्त्रशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३२:
===अन्ये विषयाः===
वेदानाम् आधारेण रचितानां तन्त्राणाम् आगमानाञ्च प्रामाण्यम्, जगतः सृष्टिः, वैखरी-वाक् वचसः आविर्भावः वा, वर्णमालायाः अक्षराणि, दीक्षासमये अनुसरणीयाः कर्मविधयः (उदा - वास्तुयागः), दीक्षाप्रकाराणि, होमविधिः, हिन्दूधर्मे विविधदेवतासम्बद्धाः मन्त्राः (उदा- सरस्वती, लक्ष्मीः, भुवनेश्वरी, दुर्गा, विष्णुः, गणपतिः, शिवः इत्यादीनां देवतामन्त्राः), उपरि निर्दिष्टानां देवतानां सम्बद्धानि यन्त्राणि, रेखाचित्राणि, कुण्डलिनी/षट्चक्र/अध्यात्मकेन्द्राणां विवरणयुक्तानि योगसाधनानि इत्यादीनि ।
 
[[वर्गः:आगमशास्त्रम्]]
"https://sa.wikipedia.org/wiki/तन्त्रशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्