"मुष्टिकाताडनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox martial art
|image = Boxing Tournament in Aid of King George's Fund For Sailors at the Royal Naval Air Station, Henstridge, Somerset, July 1945 A29806.jpg
|imagecaption = १९४५ तमे वर्षे प्रवृत्ता मुष्टिकाताडनक्रीडा (हेन्स्ट्रिड्ज्-ग्रामः, सामर्सेट्-देशः, इङ्ग्लेण्ड्)
|imagecaption = Two [[Royal Navy]] men boxing for charity. The modern sport was codified in [[England]].
|imagesize = 226px
|name = Boxing| aka = पगिलिसम्, इङ्ग्लिष् बाक्सिङ्ग्, वेस्टर्न्-बाक्सिङ्ग्, स्वीट् सैन्स्, जण्ट्ल्मन्स् स्पोर्ट्
|name = Boxing| aka = Pugilism, English boxing, Western boxing, sweet science, gentleman's sport
|focus = पञ्चिङ्, स्ट्रीकिङ्ग्
|focus = [[Punch (combat)|Punching]], [[Strike (attack)|Striking]]
|country = युनैटेड्-किङ्डम् (आधुनिकमुष्टिताडनक्रीडा)
|country = United Kingdom (Modern boxing)
|olympic = Sinceक्रि BCEपू 688६८८ तः
}}
 
"https://sa.wikipedia.org/wiki/मुष्टिकाताडनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्