"दाडिमफलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) The file Image:Pomegranate_flower_.jpg has been replaced by Image:Pomegranate_flower.jpg by administrator commons:User:Ymblanter: ''Robot: Removing space(s) before file extension''. ''Translate me!''
पङ्क्तिः १९:
==सस्य स्वरुपम्==
दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।
[[चित्रम्:Pomegranate flower Pomegranate_flower.jpg|thumb|200px|left|वर्धमानं दाडिमफलम्]]
दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।
[[चित्रम्:Illustration Punica granatum2.jpg|thumb|left|150px|दाडिमशाखा, पुष्पं, फलं, बीजं चापि]]
"https://sa.wikipedia.org/wiki/दाडिमफलम्" इत्यस्माद् प्रतिप्राप्तम्