"काली" इत्यस्य संस्करणे भेदः

(लघु) Bot: removing exist language links in wp:wikidata: fa
No edit summary
पङ्क्तिः ४१:
 
==व्युत्पत्तिशास्त्रम्==
(कृष्णवर्णः).<ref>पाणिनिः4.1.42</ref> ''{{IAST|Kālī}}'' स्त्रीलिङ्गरूपम्''{{IAST|kāla}}''कालस्य मूलार्थः कृष्णः इति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली [[शिवः|शिवेन]] शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । [[संस्कृतम्|संस्कृतस्य]] प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । {{IAST|Kālarātri}}{{IAST|Kālikā}} काली इति पदम् अङ्कितनाम इव उपयोक्तुं शक्यते इति कोबर्न् थामस् उत्कवान्<ref> कोबर्न् थामस् {{IAST|Devī-Māhātmya}}शिवस्य शरीरं भस्मलेपितम् । {{IAST|śmaśāna}}तथैव सः ध्यानं करोति काली अपि तत्र भवति ।{{IAST|śmaśāna-kālī}}
 
==मूलानि==
पङ्क्तिः ४८:
==तन्त्रेषु==
[[File:Kali yantra color.jpg|thumb|कालिकायन्त्रम्]]
देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकां निर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि [[पार्वती]] स्वीकर्त्री तन्त्ररूपेण शिवस्य पाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती ।<ref name="D. Kinsley p. 122"> डि.किन्ल्से १२२पुटानि [[ब्रह्मा]], [[विष्णुः]], [[शिवः]] इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् । निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः । योगिनीतन्त्रम्, कामाक्यतन्त्रम्, निरुत्तरतन्त्रम्, इत्यादीनि कालिविद्यातन्त्राणि इति प्रसिद्धानि । महानिर्वाणतन्त्रे काली आदिशक्त्याः विशेषणम् एव ।
 
==बङ्गालीसम्प्रदायः==
पङ्क्तिः ५४:
शिवस्य पत्नी [[पार्वती|पार्वतीम्]] अतिरिच्य काल्याः रूपं सनातनपुराणेषु प्रतिमाशास्त्रेषु मातृरूपिणीति निरूपितम् । अष्टादशे शतके बङ्गालीभक्तिपथः आरब्धः । तत्र अस्याः स्वरूपं लक्षणानि च परिवर्तितानि ।
 
==सन्दर्भाः==
{{सनातनधर्मः}}
{{reflist}}
 
{{सनातनधर्मः}}
[[वर्गः:देव्याः नामानि]]
[[वर्गः:हिन्दु-देवताः]]
"https://sa.wikipedia.org/wiki/काली" इत्यस्माद् प्रतिप्राप्तम्