"अ" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Devanagari_old_a.jpeg has been removed, as it has been deleted by commons:User:Ellin Beltz: ''Copyright violation, see commons:Commons:Licensing''. ''Translate me!''
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
[[File:Devanagari old a.jpeg|left|thumb|'''अ कारः''']][[File:Sa-अ.ogg|thumb|'''उच्चारणम्''']]
संस्कृतवर्णमालायां प्रथमः वर्णः। त्रयोदशस्वरेषु अन्यतमः। एषः ह्रस्वस्वरः । पञ्च मूलस्वरेषु अन्यतमः। उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य [[उच्चारणस्थानं]] [[कण्ठः]]।
'''अकारोविष्णुरुद्दिष्ट उकारस्तु महेश्वरः। मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मकः॥'''
"https://sa.wikipedia.org/wiki/अ" इत्यस्माद् प्रतिप्राप्तम्