"भीखाइजी कामा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
== बाल्यं, शिक्षणञ्च ==
 
यतो हियतः सोरबजी पाश्चात्यसंस्कृत्याः अनुगामी आसीत्, अतः तेन स्वपुत्र्याः शिक्षणव्यवस्था ‘अलेक्ज़ाण्ड्रा’-कन्याविद्यालये कृता । तस्य विद्यालयस्य सञ्चालनं 'क्रिस्तिमिशनरी'-द्वारा भवति स्म । स्वपुत्री स्वसदृशा पाश्चात्यसंस्कृत्याः अनुगामिनी स्यात् इति तस्योद्दशः आसीत् । परन्तु [[भारत]]मातुः सेवायै जन्मधृता भीखाईजी परिवारस्य इच्छाविरुद्धं भारतस्वतन्त्रतायै[[भारतस्वतन्त्रता]]यै स्वयोगदानम् अयच्छत् ।
१८६१ तमे वर्षे यदा भीखाईजी इत्यस्याः जन्म अभवत्, तदा भारतस्वतन्त्रतायाः प्रप्रथमान्दोलनस्य प्रभावः सर्वत्र आसीत् । यतो हि १८५७ तमस्य वर्षस्य विप्लवस्य अनन्तरं चत्वारि वर्षाणि एव व्यतीतानि आसन् । सर्वत्र तस्य विप्लवस्य विषये चर्चाः भवन्ति स्म । [[मङ्गल पाण्डे]], [[तात्या तोपे]], [[राज्ञी लक्ष्मीबाई]] इत्यादीनां बलिदानस्य विषये सा बाल्यकालात् शृणोति स्म । अतः तस्यां देशं प्रति संवेदनायाः भावः उद्भूतः । सा ध्यानं दत्वा क्रान्तिकारिणां जीवनविषये शृणोति स्म । आङ्ग्लाः भारतीयानां कथम् अपमानं कुर्वन्तः सन्ति ? ते कथं देशं स्वाधीनं कुर्वन्तः सन्ति ? इत्यादयः विषयाः तस्याः सम्मुखं हस्तामलकवत् आसन् । आङ्ग्लानाम् अत्याचारेण देशस्य मुक्तिः इति तस्याः बाल्यकालादेव लक्ष्यम् आसीत् ।
 
१८६१ तमे वर्षे यदा भीखाईजी इत्यस्याः जन्म अभवत्, तदा भारतस्वतन्त्रतायाः[[भारतस्वतन्त्रता]]याः प्रप्रथमान्दोलनस्य प्रभावः सर्वत्र आसीत्, यतो हि १८५७ तमस्य वर्षस्य विप्लवस्य अनन्तरं चत्वारि वर्षाणि एव व्यतीतानि आसन् । सर्वत्र तस्य विप्लवस्य विषये चर्चाः भवन्ति स्म । [[मङ्गल पाण्डे]], [[तात्या तोपे]], [[राज्ञी लक्ष्मीबाई]] इत्यादीनां बलिदानस्य विषये सा बाल्यकालात् शृणोति स्म । अतः तस्यां देशं प्रति संवेदनायाः भावः उद्भूतः । सा ध्यानं दत्वा क्रान्तिकारिणां जीवनविषये शृणोति स्म । आङ्ग्लाः भारतीयानां कथम् अपमानं कुर्वन्तः सन्ति ? ते कथं देशं स्वाधीनं कुर्वन्तः सन्ति ? इत्यादयः विषयाः तस्याः सम्मुखं हस्तामलकवत् आसन् । आङ्ग्लानाम् अत्याचारेणअत्याचारात् देशस्य मुक्तिः भवेत् इति तस्याः बाल्यकालादेव लक्ष्यम् आसीत् ।
भीखाईजी अध्ययने चतुरा, श्रेष्ठा च आसीत् । सा नित्यं गृहकार्यं कृत्वैव भोजनं करोति स्म । सद्ग्रन्थानां सेवनं, सन्मित्रैः सह सम्बन्धः इत्यादयः तस्याः मुख्यगुणाः आसन् । भारतीयभाषाणाम् अध्ययनेन सह वैदेशिकभाषाणाम् अध्ययने अपि तस्याः रुचिः आसीत् । विद्यार्थिकालादेव तस्यां देशसेवायाः भावना दृढा आसीत् । यतो हि तस्याः विद्यालये क्रान्तिकारिणां विषये शिक्षकाः न पाठयन्ति स्म, तथापि सा इतराध्ययनमाध्यमेन क्रान्तिकारिणां वषये पठति स्म ।
 
भीखाईजी अध्ययने चतुरा, श्रेष्ठा च आसीत् । सा नित्यं गृहकार्यं कृत्वैव भोजनं करोति स्म । सद्ग्रन्थानां सेवनं, सन्मित्रैः सह सम्बन्धः इत्यादयः तस्याः मुख्यगुणाः आसन् । भारतीयभाषाणाम्[[भारतीयभाषा]]णाम् अध्ययनेन सह वैदेशिकभाषाणाम् अध्ययने अपि तस्याः रुचिः आसीत् । विद्यार्थिकालादेव तस्यां देशसेवायाः भावना दृढा आसीत् । यतो हियद्यपि तस्याः विद्यालये क्रान्तिकारिणां विषये शिक्षकाः न पाठयन्ति स्म, तथापि सा इतराध्ययनमाध्यमेन क्रान्तिकारिणां वषये पठति स्म ।
== भारतस्वतन्त्रतायां[[भारतस्वतन्त्रता]]यां योगदानं, विवाहश्च ==
 
१८८५ तमे वर्षे ‘भारतीय-राष्ट्रिय-कोङ्ग्रेस’-पक्षस्य यदा स्थापना अभवत्, तदा भीखाईजी चतुर्विंशति(२४)वर्षीया आसीत् । देशसेवायै रतेन अनेन पक्षेन सह मिलित्वा सा स्वतन्त्रतायै[[भारतस्वतन्त्रता]]यै युद्धं प्रारभत । भारतीयमहिलानां सङ्गटनं तस्याः सर्वप्रथमं दायित्वम् आसीत् । ग्रामं ग्रामम् अटन्ती देशस्वतन्त्रतायै स्वयोगदानाय सा महिलाः निवेदयति स्म । सभा-पदयात्रा-प्रवचनमाध्यमेन सा स्वकार्यं बहुपरिश्रमेण अकरोत्करोति स्म । परन्तु तस्याः पित्रे भीखाईजी इत्यस्याः देशसेवायाः कार्यं नारोचत्न रोचते स्म । सः आङ्ग्लजनेभ्यः भयभीतः आसीत् । यतो हि तस्य पुत्र्याः देशस्वतन्त्रतायाः कार्येण आङ्ग्लाः तस्मात् रुष्टाः न भवेयुः इति तस्य चिन्तनम् आसन् । अतः आङ्ग्लविरोधं त्यजतु इति सः पौनःपुन्येन स्वपुत्रीम् अबोधयत् । परन्तु देशसेवायै दृढमना भीखाईजी सर्वदा पितुः अयोग्यायाः आज्ञायाः उल्लङ्घनम्उल्लङ्घनं अकरोत्करोति स्म । ततः पिता अन्तिमशस्त्रत्वेन भीखाईजी इत्यस्याः विवाहस्य आयोजनम् अकरोत्, येन तस्याः विचाराणां दमनं भवेत् । गृहस्थरूपेणगृहस्थायाः दायित्वे आपतिते सति सा अन्यानि कार्याणि न करिष्यति इति तस्य चिन्तनम् आसीत् । अतः तस्याः विवाहः रुस्तम कामा नामकेन युवकेन सह अकारयत् सः । रुस्तम आङ्ग्लनिष्ठः, पाश्चात्यसंस्कृत्याः अनुगामी आसीत् । तस्य दृष्ट्या आङ्ग्लाः सर्वश्रेष्ठजनाः, सर्वश्रेष्ठशासकाश्च आसन् । परन्तु भीखाईजी इत्यस्याः दृष्ट्याम् आङ्ग्लाः पाखण्डिनः, शोषकाश्च आसन् । अतः तयोः गृहस्थजीवनं कलहपीडितम् अभवत् । परन्तु सा देशसेवायाः स्वभगीरथं कार्यं नात्यजत् ।
 
तस्मिन् काले [[मुम्बई]]-महानगरे '[[प्लेग]]'-रोगस्य ताण्डवः आसीत् । देशवासिनः बहुपीडया मरन्तः आसन् । रोगभयेन पिता पुत्रस्य, भगिनी भ्रातुः च समीपं न गच्छति स्म । एकः अपरस्य विषये न विचिन्त्य स्वस्वास्थ्यस्यैव चिन्तां करोति स्म । परिवार-समाज-मित्रादीनां व्यवस्था ईश्वरेण न कृता इत्येव प्रतियतेप्रतीयते स्म । जनाः जलबुद्बुदवत् मरन्तः आसन् । सर्वे बहुकष्टम् अनुभवन्तः पीडामुक्त्यै प्रार्थनां कुर्वन्ति स्म । एतादृश्यां विकटपरिस्थित्यां स्वप्राणस्य विषये अविचार्य सा रोगिणां सेवाकार्ये स्वम्आत्मानम् अयोजयत् । तस्मिन्रोगिसेवाकार्यसमये रोगिसेवाकार्येअनेकैः तस्याःस्वतन्त्रताक्रान्तिकारिभिः अनेकानांसह स्वतन्त्रताक्रान्तिकारिणांतस्याः सम्पर्कः अभवत् । बहुदिनंबहुदिनानि यावत् रोगिणाम् अविरतं रोगिणां सेवाम् अकरोत् सा । परन्तु अन्यस्यअन्येषां सेवां कर्वन्ती सा स्वयमेव '[[प्लेग]]'-रोगेण ग्रस्ता अभवत् । समयानुसारम्समये औषधसेवनेन तस्याः रक्षणम् अभवत् । '[[प्लेग]]'-रोगःरोगस्य अतिमारकरोगःअतिमारकत्वात् आसीत्, अतःतस्यां पूर्ववत् तस्यां स्फूर्तिः नासीत् । अधुनापि"इतोऽपि रोगस्य कारणानि तव शरीरे विद्यन्ते" इत्युक्त्वा तस्याः पतिः तां नीत्वा विदेशम् अगच्छत् । येनभारतात् यदि भीखाईजी दूरं भविष्यति, तर्हि सा स्वतः राजकीयप्रवृतेः दूरीभवेत्दूरीभविष्यति इति तस्य चिन्तनम् आसीत् ।
१९०५ तमे वर्षे इङ्ग्लैण्ड-देशं गत्वा तत्र तस्याः शल्यक्रिया अभवत् । ततः एव तस्याः स्वास्थ्यं समीचीनम् अभवत् । परन्तु देशात् दूरे स्थिता सा देशसेवाकार्यं नात्यजत् । सा स्वतन्त्रक्रान्तिकारिणः [[दादाभाई नवरोजी]] इत्यस्य नीजसचिवत्वेन कार्यं प्रारभत । कालान्तरे सा पुनः भारतं गन्तुम् उद्युता । परन्तु क्रान्तिकारी [[श्यामाजी कृष्णवर्मा]] भीखाईजी इत्येनाम् अबोधयत्, “भारतगमनापेक्षया अत्र स्थित्वा भारतस्वतन्त्रतायै अधिकवेगेन कार्यं कर्तुं शक्ष्यति” इति । [[भारत]]मातुः स्वतन्त्रतायै सा भारतात् दूरे स्थित्वा स्वकार्याणि प्रारभत । ततः श्यामाजी इत्यनेन सह अपि भीखाईजी कार्यं प्रारभत । एकदा यदा श्यामाजी इत्येनन सह सा एकां सभाम् अगच्छत्, तदा सा आङ्ग्लविरुद्धम् अत्युग्रं भाषणम् अकरोत् । तदारभ्य आङ्ग्लसर्वकारस्य दृष्टिपथि भीखाईजी कामा शत्रुः आसीत् । ते वारं वारं तस्याः विरुद्धम् अभियोगादि कुर्वन्ति स्म । परन्तु भीखाईजी कामा आङ्ग्लानां कूटतायाः निर्भिकतया प्रत्युत्तरं ददाति स्म ।
१९०५ तमे वर्षे [[भारतम्|भारते]] [[पश्चिमबङ्गालराज्यम्|बङ्गप्रदेश]]स्य आन्दोलनं चलदासीत् । तस्य आन्दोलनस्य प्रत्याघाताः विदेशपर्यन्तं गताः । विदेशे निवसन्तः भारतीयक्रान्तिकारिणः लोर्ड कर्जन् इत्यस्य नीतेः टीकाम् अकुर्वन् । तेषु क्रान्तिकारिषु भीखाईजी अन्यतमा आसीत् । ततः भीखाईजी इत्यस्याः अथकप्रयासेन [[दादाभाई]] ब्रिटन-संसदि विजयं प्रापत् । तेन क्रुद्धाः आङ्ग्लाः भीखाईजी इत्यस्याः उपरि हत्यायाः आरोपम् अकुर्वन् । परन्तु आङ्ग्लाः किमपि कुर्यात्, तस्मात् पूर्वमेव भीखाईजी [[इङ्ग्लैण्ड]]-देशं त्यक्त्वा [[फ्रांस]]-देशम् अगच्छत् ।
 
१९०५ तमे वर्षे [[इङ्ग्लैण्ड]]-देशंदेशे गत्वा तत्ररुस्तम तस्याः शल्यक्रियाशल्यक्रियाम् अभवत्अकारयत्ततःतत एव तस्याः स्वास्थ्यंसा समीचीनम्स्वस्था अभवत् । परन्तु देशात् दूरेदूरं स्थिता अपि सा देशसेवाकार्यं नात्यजत् । सा स्वतन्त्रक्रान्तिकारिणः [[दादाभाई नवरोजी]] इत्यस्य नीजसचिवत्वेननिजसचिवत्वेन कार्यं प्रारभत । कालान्तरे सा पुनः भारतं गन्तुम् उद्युताउद्युक्ता । परन्तु क्रान्तिकारी [[श्यामाजी कृष्णवर्मा]] भीखाईजी इत्येनाम् अबोधयत्, “भारतगमनापेक्षया“[[भारत]]गमनापेक्षया अत्र स्थित्वा भारतस्वतन्त्रतायै[[भारतस्वतन्त्रता]]यै अधिकवेगेन कार्यं कर्तुं शक्ष्यति” इति । [[भारत]]मातुः स्वतन्त्रतायै सा भारतात् दूरेदूरं स्थित्वा स्वकार्याणि प्रारभत । ततः श्यामाजी इत्यनेन सह अपि भीखाईजी कार्यं प्रारभत । एकदा यदा श्यामाजी इत्येनन सह सा एकां सभाम् अगच्छत्, तदा सा आङ्ग्लविरुद्धम् अत्युग्रं भाषणम् अकरोत् । तदारभ्य आङ्ग्लसर्वकारस्य दृष्टिपथि भीखाईजी कामा शत्रुः आसीत् । ते वारं वारं तस्याः विरुद्धम् अभियोगादि कुर्वन्ति स्म । परन्तु भीखाईजी कामा आङ्ग्लानां कूटतायाः निर्भिकतयानिर्भीकतया प्रत्युत्तरं ददाति स्म ।
[[पेरिस]]-महानगरे स्थित्वा भीखाईजी 'बोर्डिंग हाउस'-इत्यस्य प्रारम्भम् अकरोत् । येन आजीविका उद्भवेत्, क्रान्तिकारिणां कृते आवासव्यवस्था अपि स्यात् । तस्याः गृहं क्रान्तिकारिणाम् आश्रयस्थानम् आसीत् । तत्र [[श्यामजी कृष्णवर्मा]], [[सरदारसिंह राणा]], [[लाला हरदयाळ]], [[सावरकर]], [[वीरेन्द्रनाथ चट्टोपाध्याय]], [[सेनापति बापट]]-इत्यादयः क्रान्तिकारिणः मुख्यतया निवसन्ति स्म । तस्याः गृहे एव आङ्ग्लविरोधियोजनानां चर्चाः भवन्ति स्म ।
[[चित्रम्:India1907Flag.png|thumb|right|250px|<center>'''वन्देमातरम्-ध्वजः'''</center>]]
भीखाईजी-द्वारा चालितेन आङ्ग्लविरोधिकार्येण आङ्ग्लाधिकारिणां निद्रा एव नष्टा । अतः तैः [[भारतम्|भारतं]] प्रत्यागमनाय भीखाईजी इत्येषा आदिष्टा । परन्तु आङ्ग्लानाम् आदेशस्य उपहासं कुर्वन्ती भीखाईजी तेषाम् आदेशस्य उल्लङ्घनम् अकरोत् । भीखाईजी इत्यस्याः उपरि स्वस्य नियन्त्रणं नास्ति इति पश्यन्तः ते [[भारतम्|भारते]] स्थितां एकलक्षरूप्यकाणां भीखाईजी इत्यस्याः सम्पत्तिं स्वाधिनाम् अकुर्वन् । परन्तु अनेन भीखाईजी इत्यस्याः प्रसिद्धिः एव अवर्धत । ततः भीखाईजी ‘वन्देमातरम्’-नामकस्य क्रान्तिकारिसामयिकस्य आरम्भम् अकरोत् । तस्य समायिकस्य सम्पादन-दायित्वं [[लाला हरदयाळ]] इत्यस्य आसीत् ।
 
१९०५ तमे वर्षे [[भारतम्|भारते]] [[पश्चिमबङ्गालराज्यम्|बङ्गप्रदेश]]स्य आन्दोलनं चलदासीत् । तस्य आन्दोलनस्य प्रत्याघाताः विदेशपर्यन्तं गताः । विदेशे निवसन्तः भारतीयक्रान्तिकारिणः लोर्ड कर्जन् इत्यस्य नीतेः टीकाम्निन्दाम् अकुर्वन् । तेषु क्रान्तिकारिषु भीखाईजी अन्यतमा आसीत् । ततः भीखाईजी इत्यस्याः अथकप्रयासेन [[दादाभाई]] ब्रिटन[[ब्रिटन्]]-संसदि विजयं प्रापत् । तेन क्रुद्धाः आङ्ग्लाः भीखाईजी इत्यस्याः उपरि हत्यायाः आरोपम् अकुर्वन् । परन्तु आङ्ग्लाः किमपि कुर्यात्कुर्युः, तस्मात् पूर्वमेव भीखाईजी [[इङ्ग्लैण्ड]]-देशं त्यक्त्वा [[फ्रांसफ्रांस्]]-देशम् अगच्छत् ।
१९०८ तमे वर्षे [[जर्मनी]]-देशस्य [[स्टर्टगार्ट]]-स्थले अन्ताराष्ट्रिय-समाजवादि-सम्मेलनम् आसीत् । तस्मिन् सम्मेलने [[फ्रांस]]-समाजवादिनः [[भारत]]स्य प्रतिनिधित्वेन भीखाईजी इत्यस्यै आमन्त्रणम् अयच्छन् । भीखाईजी तस्मिन् सम्मेलने प्रप्रथमवारं [[भारतम्|भारतस्य]] प्रतीकरूपं [[राष्ट्रध्वजः|राष्ट्रध्वजं]] जगतः सम्मुखम् उपास्थायत् । सः [[राष्ट्रध्वजः]] "वन्देमातरम्"-ध्वजत्वेन अद्यापि प्रसिद्धः अस्ति । “[[वन्दे मातरम्]]” ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया च पट्टिका आसीत् । हरितपट्टिकायाम् अष्टकमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे “[[वन्दे मातरम्]]” लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणहस्ते [[सूर्य]]स्य, वामहस्ते [[चन्द्र]]स्य च चिह्नमासीत् ।
 
[[पेरिस]]-महानगरे स्थित्वा भीखाईजी 'बोर्डिंग हाउस'-इत्यस्य प्रारम्भम् अकरोत्, येन आजीविका उद्भवेत्, क्रान्तिकारिणां कृते आवासव्यवस्था अपि स्यात् । तस्याः गृहं क्रान्तिकारिणाम् आश्रयस्थानम् आसीत् । तत्र [[श्यामजी कृष्णवर्मा]], [[सरदारसिंह राणा]], [[लाला हरदयाळ]], [[सावरकर]], [[वीरेन्द्रनाथ चट्टोपाध्याय]], [[सेनापति बापट]]- इत्यादयः क्रान्तिकारिणः मुख्यतया निवसन्ति स्म । तस्याः गृहे एव आङ्ग्लविरोधियोजनानां चर्चाः भवन्ति स्म ।
[[चित्रम्:India1907Flag.png|thumb|right|250px|<center>'''[[वन्देमातरम्]]-ध्वजः'''</center>]]
भीखाईजी-द्वारा चालितेन आङ्ग्लविरोधिकार्येण आङ्ग्लाधिकारिणां निद्रा एव नष्टा । अतः तैः [[भारतम्|भारतं]] प्रत्यागमनाय भीखाईजी इत्येषा आदिष्टा । परन्तु आङ्ग्लानाम् आदेशस्य उपहासं कुर्वन्ती भीखाईजी तेषाम् आदेशस्य उल्लङ्घनम् अकरोत् । भीखाईजी इत्यस्याः उपरि स्वस्यस्वेषां नियन्त्रणं नास्ति इति पश्यन्तः तेआङ्ग्लाः [[भारतम्|भारते]] स्थितांस्थिताम् एकलक्षरूप्यकाणां भीखाईजी इत्यस्याः सम्पत्तिं स्वाधिनाम्स्वाधीनाम् अकुर्वन् । परन्तु अनेन भीखाईजी इत्यस्याः प्रसिद्धिः एवइतोऽपि अवर्धत । ततः भीखाईजी ‘वन्देमातरम्’[[वन्दे मातरम्]]-नामकस्य क्रान्तिकारिसामयिकस्य आरम्भम् अकरोत् । तस्य समायिकस्य सम्पादन-दायित्वं [[लाला हरदयाळ]] इत्यस्य आसीत् ।
 
१९०८ तमे वर्षे [[जर्मनी]]-देशस्य [[स्टर्टगार्टस्टुट्गार्ट्]]-स्थलेनगरे अन्ताराष्ट्रिय-समाजवादि-सम्मेलनम् आसीत् । तस्मिन् सम्मेलने [[फ्रांस]]-समाजवादिनः [[भारत]]स्य प्रतिनिधित्वेन भीखाईजी इत्यस्यै आमन्त्रणम् अयच्छन् । भीखाईजी तस्मिन् सम्मेलने प्रप्रथमवारं [[भारतम्|भारतस्य]] प्रतीकरूपंप्रतीकं [[राष्ट्रध्वजः|राष्ट्रध्वजं]] जगतः सम्मुखम् उपास्थायत् । सः [[राष्ट्रध्वजः]] "वन्देमातरम्"वन्दे मातरम्-ध्वजत्वेन अद्यापि प्रसिद्धः अस्ति । “[[वन्दे मातरम्]]” -ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया च पट्टिका आसीत् । हरितपट्टिकायाम् अष्टकमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे “[[वन्दे मातरम्]]” इति लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणहस्तेदक्षिणे [[सूर्य]]स्य, वामहस्तेवामे [[चन्द्र]]स्य च चिह्नमासीत् ।
[[File:Cama2.jpg|thumb|<center>'''वन्देमातरम्-ध्वजधृता मेडम कामा'''</center>]]
१९१४ तमे वर्षे यदा विश्वयुद्धम् अभवत्, तदा [[इङ्ग्लैण्ड]]-[[फ्रांस]]-देशौ मित्रे अभवताम् । [[इङ्ग्लैण्ड]]-सर्वकारस्य आदेशेन [[फ्रांस]]-सर्वकारेण भीखाईजी इत्यस्याः उपरि बहवः प्रतिबन्धाः आरोपिताः । प्रति सप्ताहे आरक्षकालयं (police station) गत्वा स्वोपस्थितेः प्रमाणं दातव्यम् इत्यादयः बहवः नवीननियमाः भीखाईजी इत्यस्याः उपरि आपतिताः । तेन तस्याः क्रान्तिकार्यं मन्दम् अभवत् । परन्तु युद्धे समाप्ते सति सर्वेऽपि प्रतिबन्धाः अपाकृताः [[फ्रांस]]-सर्वकारेण ।
 
प्रतिबन्धाः यदा अपाकृताः [[फ्रांस]]-सर्वकारेण, तदा भीखाईजी सप्तति(७०)वर्षियावर्षीया आसीत् । तस्याः स्वास्थ्यमपि समीचीनं नासीत् । [[भारत]]मातुः सेवायै स्वजीवनस्य महत्वपूर्णानि वर्षाणि तया भारतात् बहिः यापितानि । परन्तु "मम प्राणत्यागः तु मम मातुः कुक्षौ (भारतमातुः कुक्षौ) एव भवेत्" इति तस्याः अन्तिमा इच्छा आसीत् । अतः सा [[भारतम्|भारतस्य]] ‘वायसराय’-इत्येनं पत्रम् अलिखत्, “पराधिने“पराधीने भारते न निवसामि इति प्रतिज्ञां कृतवती अहम् आजीवनं विदेशेषु अटनम् अकरवम्अकर्वम् । परन्तु मम मृत्युः नीकटेनिकटे अस्ति, अहं मम मातृभूमौ एव प्राणत्यागं कर्तुम् इच्छामि । अतः भारतप्रवेशे यः मयि प्रतिबन्धः अस्ति, तं भवान् अपाकरिष्यति”अपाकरिष्यति किम् ?" एतादृशं प्रश्नात्मकं पत्रं भीखाईजी प्रेषितवती इति आङ्ग्लसर्वकारस्य विश्वासः एव नाभवत्, यतो यतोहिहि भीखाईजी आङ्ग्लसर्वकारस्य अनुमतिं स्वीकुर्यात् इति तैः न चिन्तितम् आसीत् । ते भयभीताः अपि आसन् यत्, सा अत्र आगत्य सर्वकारविरोधिकार्याणि करिष्यति इति । “अहं राजकीयप्रवृत्तिं न करिष्यामि” इतिनिवेदनम्इति आङ्ग्लसर्वकारेणनिवेदनम् भीखाईजी इत्यस्याः (प.ए)आङ्ग्लसर्वकारेण स्वीकृतम् । ततः एव भारतप्रवेशाय[[भारत]]प्रवेशाय अनुमतिः प्रदत्ता ।
 
== मृत्युः ==
 
[[File:Cama3.jpg|thumb|left|<center>'''अन्तिदिनेषु मेडम कामा'''</center>]]
१९३५ तमस्य वर्षस्य 'नवम्बर'-मासे भीखाईजी [[मुम्बई]]-महानगरं प्राप्तवती । तस्याः स्वास्थ्यम् एवावत् असमीचीनम् आसीत् यत्, परिवारजनाः तां साक्षात् चिकित्सालयम् एव नीत्वा अगच्छन्अनयन् । अष्टमासाः सा मौनस्थित्याम्औषधालये औषधालयेमौनस्थित्यां यापितवती । असह्यपीडायाः कारणेन तस्याः स्वास्थ्यं प्रतिदिनं असमीचीनम् एव भवति स्म । १९३६ तमस्य वर्षस्य 'अगस्त'-मासस्य षोडशे (१६/८/१९३६) दिनाङ्के भीखाईजी कामा देहत्यागम् अकरोत् ।
[[भारत]]मातुः सेवायै या महिला स्वस्य सर्वस्वम् आर्पयत् (अर्पणम् अकरोत्), तस्याः मृत्योः समाचारपत्रेषु अन्यस्थानेषुअन्यत्र वा लघूल्लोखोऽपि नाभवत् (इति तत्कालिनेभ्यःतत्कालीनेभ्यः समाचारपत्रेभ्यः ज्ञायते ।) । परन्तु स्वपिरवार-सुख-मातृभूमि-इत्यादिइत्यादीनां त्यक्त्वात्यागं कृत्वा पञ्चत्रिंशत् (३५) वर्षाणि यावत् या महिला देशसेवाम् अकरोत्, तस्याः बलिदानाय यावन्तींयावतीं कृतज्ञताम् अनुभवामः, तावन्तीतावत्यः अपि न्यूनाः एव ।
 
 
 
 
 
 
 
 
 
== बाह्यानुबन्धाः ==
 
http://www.outlookindia.com/printarticle.aspx?277742
 
"https://sa.wikipedia.org/wiki/भीखाइजी_कामा" इत्यस्माद् प्रतिप्राप्तम्