"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

No edit summary
(edited with ProveIt)
पङ्क्तिः २८:
}}
 
'''सर्वपल्ली राधाकृष्णन्''' (Sarvepalli Radhakrishnan) (१८८८-१९७५) [[भारतम्|भारतवर्षस्य]] विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः [[भारतम्|भारतस्य]] द्वितीयः राष्ट्रपतिः आसीत्।आसीत्<ref>{{cite web | url=http://pib.nic.in/feature/feyr98/fe0898/f2808981.html | title=Dr Sarvepalli Radhakrishnan: The Philosopher President | publisher=Press Information Bureau, Government of India | accessdate=26 जून 2014}}</ref>। सः [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनानां]] पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डितः आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीयाः तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।
 
== जननम्, बाल्यम्, शिक्षणञ्च ==
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्