"धर्मानन्द दामोदर कोसम्बी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५७:
आचार्यधम्मानन्दकोसम्बिनः साहित्यलेखनशैली असाधारणी अपूर्वा च आसीत्। गूढतमविषयान् अपि अतीव सारल्येन सुस्पष्टतया च अयं स्वग्रन्थेषु उपस्थापयति स्म। अस्य लेखने यादृशी सरलता लक्ष्यते जीवने{पि सः तादृशीं सरलतां पर्यपालयत्। वस्तुतः अस्य पाण्डित्यं, प्रामाणिकता, दृढसघड्ढल्पः, शीलपरिपालनं बु(भक्तिः च - इमे सर्वे{पि सद्गुणाः अवश्यं बोधयन्ति जीवनस्य सार्थकताम्।
 
[[चित्रम्:|thumb|right|200px|]]
--[[User:धम्मसंदेश|धम्मसंदेश]] ([[User talk:धम्मसंदेश|चर्चा]]) १०:३८, २७ जून २०१४ (UTC)https://commons.wikimedia.org/wiki/File:D_D_KAUSHAMBI.jpg
 
--[[User:धम्मसंदेश|धम्मसंदेश]] ([[User talk:धम्मसंदेश|चर्चा]]) १०:३८, २७ जून २०१४ (UTC)https://commons.wikimedia.org/wiki/File:D_D_KAUSHAMBI.jpg
 
https://en.wikipedia.org/wiki/Dharmananda_Damodar_Kosambi#mediaviewer/File:%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%82%E0%A4%A6_%E0%A4%A6%E0%A4%BE%E0%A4%AE%E0%A5%8B%E0%A4%A6%E0%A4%B0_%E0%A4%95%E0%A5%8B%E0%A4%B8%E0%A4%82%E0%A4%AC%E0%A5%80.jpg
"https://sa.wikipedia.org/wiki/धर्मानन्द_दामोदर_कोसम्बी" इत्यस्माद् प्रतिप्राप्तम्