"धर्मानन्द दामोदर कोसम्बी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''धर्मानन्ददामोदरकोसम्बी (धम्मानन्द-दामोदर-कोसम्बी)'''
 
भारतीयसाहित्यजगति आचार्यस्य धम्मानन्द-दामोदर-कोसम्बीमहोदयस्य नाम अतीव विख्यातं वर्तते। धम्मानन्दकोसम्बी 09 अक्टूबर, 1876 तमे वर्षे गोवाप्रान्तस्य संखवालग्रामे ब्राह्मणपरिवारे जनिमलभत। बाल्ये परिवारजनैः तस्य नाम ‘धर्म’ (धम्म) इति व्यपस्थापितम्। ग्रामे शिक्षाध्ययनस्य समुचिता व्यवस्था नासीत्। पुनः तस्य पिता दामोदरशेनाॅयो{पिदामोदरशेनाॅयोऽपि साधनसम्पन्नो नासीत्। कथ×िचदपि सः मराठीं संस्कृतं च अपठत्। कदाचित् नारिकेलवृक्षेषु सि×चनकर्मणः अवकाशं प्राप्य तत्रौव नारिकेलोपवने उपविश्य सः बालबोधनाम्नि मासिकपत्रो भगवतो बु(स्यबुद्धस्य चरितमपठत्। भगवतो बु(स्यबुद्धस्य चारित्रयंचरित्रं शिक्षाश्च पठित्वा अत्यन्तं प्रभावितः सः बौ(धर्मदर्शनयोःबौद्धधर्मदर्शनयोः गभीरं ज्ञानं सम्पादयितुं सर्वं परित्यज्य गृहत्यागस्य निश्चयमकरोत्। एतदन्तरा 16वर्षवयसि एव तस्य विवाहो जातः आसीत्।
आचार्यः धम्मानन्द-दामोदर-कोसम्बी बौद्धधर्मदर्शनयोः उच्चकोटिको विद्वान् पालिप्राकृतसंस्कृतादिप्राच्यभाषाणां ज्ञाता च आसीत्। मूलत्रिपिटक-साहित्यस्य संस्कृतवाघ्मयस्य च अध्ययनं विधाय अनेन आधुनिकयुगे बौद्धसाहित्ये अद्वितीयं स्थानं प्राप्तम्। अस्य इमे प्रयासाः बुद्धिविलासाय नासन् अपितु बुद्धस्य बहुजनहितकारिणीं बहुजनसुखकारिणीं च शिक्षां प्राप्य स्वचरित्रो ताम् अवतार्य लोककल्याणार्थाय तेषाम् उपयोगाय एव आसन्। वस्तुतः कोसम्बिवर्यः बौद्धसाहित्यस्य अवगाहनं कृत्वा तस्य स्थापनां कर्तुम् आधुनिकयुगे भारतवर्षे प्रथम एव आचार्यः आसीत्, यतोहि अनेन यदा लेखनकार्यम् आरब्धं, तदा भिक्षुत्रायो{पि (महापण्डितो राहुलसांकृत्यायनो, भदन्तो जगदीसकस्सपो, डा. भदन्त-आनन्दकोसल्यायन-महास्थविरः च) न अस्मिन् कर्मणि भागग्राहिणो जाता आसन्। अतः गतशताब्दे बौद्धधर्मस्य पालिसाहित्यस्य च अध्ययन-अनुसन्धान-प्रचारप्रसार-विकासादिषु अस्य महोदयस्य अवदानं चिरकालं यावत् स्मरणीयं भविष्यति।
 
पारिवारिकसमस्यानां कारणेन धम्मानन्दस्य मनसि गृहस्थजीवनं प्रति अनासक्तिः जागरिता। अन्यत्, वैवाहिकजीवनस्य कारणेन गृहे उषित्वा स्वस्य जीवनस्य मुख्यं लक्ष्यं प्राप्तुं न शक्ष्येत इतिवृफत्वाइतिकृत्वा सः गृहं त्यक्तुं दृढतया कटिब(ोकटिबद्धो जातः। ततः बु(मार्गान्वेषीबुद्धमार्गान्वेषी धर्माख्यो{यं युवकः धैर्यतापूर्वकं 22वर्षवयसि22 वर्षवयसि गृहत्यागं वृफत्वाकृत्वा बम्बईम् आप्तवान्। बम्बÕयां सः प्रार्थनासमाजस्य कार्यालये उषित्वा अध्ययनमकरोत्। तदनु पुनानगरं गत्वा सः प्राच्यविद्यायाः महता विदुषा डा. भण्डारकरेण सह अमिलत्। तस्य परामर्शेण सः बौ(साहित्यंबौद्धसाहित्यं ज्ञातुम् आदौ संस्वृफतं ज्ञातव्यमिति अवगम्य उज्जयिनीं गन्तुं सि(ो जातः।
महतः गणितज्ञस्य, संस्कृतविदुषः, इतिहासकारस्य मुद्राविज्ञस्य च आचार्यस्य दामोदरकोसम्बिनः अयं पूज्यपितृपादः वर्तते। वस्तुतस्तु आचार्यधम्मानन्दकोसम्बी स्वपुत्राय आत्मनः पितुः ‘दामोदर’ इत्येव नाम प्रायच्छत्। अतः उभावपि पितृ-पुत्रौ डी.डी. कोसम्बी इत्यनेनैव नाम्ना ज्ञायेते, कदाचित् अस्मिन् विषये भ्रान्तिरपि जायते। पितुः नाम धम्मानन्ददामोदरकोसम्बी अपि च पुत्रास्य नाम दामोदरधम्मानन्दकोसम्बी वर्तते। विगतशताब्दस्य महत्सु विद्वत्सु आचार्यस्य दामोदरकोसम्बिनो नाम अतीव सम्मानेन सह गृह्यते।
 
''धर्मानन्ददामोदरकोसम्बी-परिचयः''
 
धम्मानन्दकोसम्बी 09 अक्टूबर, 1876 तमे वर्षे गोवाप्रान्तस्य संखवालग्रामे ब्राह्मणपरिवारे जनिमलभत। बाल्ये परिवारजनैः तस्य नाम ‘धर्म’ (धम्म) इति व्यपस्थापितम्। ग्रामे शिक्षाध्ययनस्य समुचिता व्यवस्था नासीत्। पुनः तस्य पिता दामोदरशेनाॅयो{पि साधनसम्पन्नो नासीत्। कथ×िचदपि सः मराठीं संस्कृतं च अपठत्। कदाचित् नारिकेलवृक्षेषु सि×चनकर्मणः अवकाशं प्राप्य तत्रौव नारिकेलोपवने उपविश्य सः बालबोधनाम्नि मासिकपत्रो भगवतो बु(स्य चरितमपठत्। भगवतो बु(स्य चारित्रयं शिक्षाश्च पठित्वा अत्यन्तं प्रभावितः सः बौ(धर्मदर्शनयोः गभीरं ज्ञानं सम्पादयितुं सर्वं परित्यज्य गृहत्यागस्य निश्चयमकरोत्। एतदन्तरा 16वर्षवयसि एव तस्य विवाहो जातः आसीत्।
 
पारिवारिकसमस्यानां कारणेन धम्मानन्दस्य मनसि गृहस्थजीवनं प्रति अनासक्तिः जागरिता। अन्यत्, वैवाहिकजीवनस्य कारणेन गृहे उषित्वा स्वस्य जीवनस्य मुख्यं लक्ष्यं प्राप्तुं न शक्ष्येत इतिवृफत्वा सः गृहं त्यक्तुं दृढतया कटिब(ो जातः। ततः बु(मार्गान्वेषी धर्माख्यो{यं युवकः धैर्यतापूर्वकं 22वर्षवयसि गृहत्यागं वृफत्वा बम्बईम् आप्तवान्। बम्बÕयां सः प्रार्थनासमाजस्य कार्यालये उषित्वा अध्ययनमकरोत्। तदनु पुनानगरं गत्वा सः प्राच्यविद्यायाः महता विदुषा डा. भण्डारकरेण सह अमिलत्। तस्य परामर्शेण सः बौ(साहित्यं ज्ञातुम् आदौ संस्वृफतं ज्ञातव्यमिति अवगम्य उज्जयिनीं गन्तुं सि(ो जातः।
 
संस्वृफताध्ययनेच्छयासंस्कृताध्ययनेच्छया उज्जयिनीं गन्तुं सः सि(स्तुसिद्धस्तु जातः किन्तु तस्य धनं नासीत्। अतः भिक्षया एव उदरपूर्तिं वुफर्वÂपिकृत्वा एव सः पद्भ्यामेव तत्रातत्र प्राप्तवान्। ततः सः ग्वालियरं काशीं च गत्वा संस्वृफतस्यसंस्कृतस्य गभीरं ज्ञानम् उपार्जयत्। एतत्सर्वं सम्पाद्य स्वस्य मुख्यं लक्ष्यं पूरयितुं सः स्वसघड्ढल्पानुसारं बौ(धर्मदर्शनयोः ज्ञानं प्राप्तुं बु(स्य जन्मस्थलीं नेपालं गतवान्। इत्येवं सः संस्वृफतस्य पण्डितो जातः। एतेन पालिभाषायाः अध्ययने तस्य महत्सौकर्यं जातम्। ततः बौ(धर्मस्य मौलिकं ज्ञानं तस्य मूलसाहित्ये एव अध्येतुकामः सः बु(स्य ज्ञानप्राप्तिस्थलं बोधगयां प्राप्तः, किन्तु दुर्भाग्यं! भारते पालिभाषायाः बौ(धर्मस्य च अध्ययन-अध्यापनपरम्परा शताब्दिभ्यः समाप्तिं गता आसीत्। बोधगयायां सः अजानात् यत् बौ(शास्त्राणां त्रिपिटकानां च समुचितम् अध्यापनं श्रीलघड्ढादेशे एव भवितुमर्हतीति। तदनु नैकानि कष्टान्यपि सोढ्वा असहायो{पि सः कथ×िचत् श्रीलघड्ढां गतः। तत्रा 1902 तमे वर्षे बौ(भिक्षुत्वेन बौ(धर्मस्य दीक्षां स्वीवृफत्य सः पालिभाषायाः महापण्डितस्य कि×च विद्योदयविश्वविद्यालयस्य वुफलपतेः महास्थविरस्य सुमघõलाचार्यपादस्य साÂिध्ये एव स्थित्वा पालिग्रन्थानां गभीरमध्ययनम् अकरोत्। बौ(धर्मस्य परम्परानुसारं यदा कश्चिज्जनः बौ(संघे प्रविशति प्रव्रज्यां च र्गृीाति, तदा प्रव्रज्यया एव तस्य नूतनं जन्म जातमितिवृफत्वा गुरुः नूतनाम् आख्यां ;नामद्ध तस्मै प्रयच्छति। तदनुसारं गुरुपाद एव तस्मै ‘धर्म’;ध्म्मद्ध-नाम्नः कारणात् ‘धम्मानन्दः’ इति नूतनां बौ(धर्मानुसारिणीम् आख्यां प्रायच्छत्। इत्येवं सः त्रिपिटकेषु गभीरं ज्ञानं प्राप्तवान् अधिकारिको विद्वान् च जातः। ततः सः ब्रह्मदेशं गत्वा ध्यानमार्गस्य बर्मीभाषया उपलब्धस्य बौ(साहित्यस्य च अध्ययनम् अकरोत्। तत्रौव सः आंग्लभाषायाः अपि ज्ञानम् अर्जितवान्। तदनु सः सप्तवर्षाणामनन्तरं स्वदेशं प्राप्नोत्। धर्मजिज्ञासया प्रेरितः सः देशदेशान्तराणां दीर्घां यात्रां वृफत्वा बौ(धर्मस्य तत्साहित्यस्य च गभीरं ज्ञानं प्राप्नोत्।
 
कालान्तरेण गृहस्थाश्रमधर्मं प्रवेष्टुकामो धम्मानन्दः परिव्राजकव्रतं परित्यज्य गुरोराज्ञया गृहस्थाश्रमं प्रविष्टः। ततः स्वस्य ज्ञानस्य अनुभवस्य च जनेषु प्रचारं कर्तुं सः कलकत्ताविश्वविद्यालये शैक्षणिककर्मणि स्वं नियोजयत। अत्रौव सः स्वपत्नीं पुत्राीं मणिकं चापि आनयत्, किन्तु तन्मनसि सर्वदा बौ(धर्मस्य प्रचारं कर्तुं काचित् बलवती इच्छा जागरिता। अतः तत्रा कि×िचत्कालं कार्यं वृफत्वा सः बडौदानरेशेन श्रीसयाजीराव- गायकवाडेन सह अमिलत्। धम्मानन्दः स्वतन्त्रातया शोधादिकर्म धर्मप्रचारं च कर्तुं शक्नुयादितिवृफत्वा बडौदानरेशेन धनादिभिः तस्य साहाÕयं वृफतम्। अनेनैव सयाजीरावगायकवाडमहोदयेन भीमरावाम्बेडकरस्य अपि आर्थिकं साहाÕयं वृफतमासीत्। अतो{स्य नरेशस्य आधुनिकभारतस्य निर्माणे कि×चन विशिष्टमवदानं वर्तते।
Line ३२ ⟶ २६:
 
महात्मगान्धिनो विषये आदरभावः श्र(ा च तन्मनसि आसीत्, तथापि महात्मगान्धिनः चिन्तनस्य ये विषया तेन अनुपयुक्ताः अविवेकपूर्णाः च मताः, तेषु विषयेषु सः असघड्ढोचतया भाषणमकरोत्। पाश्र्वनाथस्य चातुर्यामधर्मादेव बौ(जैनपरम्परे विकसिते इति तस्य मतमासीत्। एतस्य चातुर्यामधर्मस्य प्रभावेण सः कालान्तरेण गान्धिनः सत्याग्रहान्दोलने आत्मानं नियोजयत्।
आचार्यधम्मानन्दकोसम्बी बु(भक्तिजनितपाण्डित्ये न, अपितु शीलस्य परिपालने चारित्रयस्य शु(तायां च दक्षः आसीत्। शीलस्य दृढतायाः आग्रहात् शान्तिदेवाचार्यस्य ‘बोधिचर्यावतारः’ इति ग्रन्थः तस्मै अतीव रोचते स्म। अस्य ग्रन्थस्य मराठी-गुजरातीभाषयोः अनुवादो{पि अनेन वृफतः। अनेन नैके ग्रन्थाः विरचिताः। आचार्यधम्मानन्दकोसम्बिविरचिताः ग्रन्था इत्थमधो निर्दिश्यन्ते-
 
आचार्यः धम्मानन्द-दामोदर-कोसम्बी बौद्धधर्मदर्शनयोः उच्चकोटिको विद्वान् पालिप्राकृतसंस्कृतादिप्राच्यभाषाणां ज्ञाता च आसीत्। मूलत्रिपिटक-साहित्यस्य संस्कृतवाघ्मयस्यसंस्कृतवाङयस्य च अध्ययनं विधाय अनेन आधुनिकयुगे बौद्धसाहित्ये अद्वितीयं स्थानं प्राप्तम्। अस्य इमे प्रयासाः बुद्धिविलासाय नासन् अपितु बुद्धस्य बहुजनहितकारिणीं बहुजनसुखकारिणीं च शिक्षां प्राप्य स्वचरित्रो ताम् अवतार्य लोककल्याणार्थाय तेषाम् उपयोगाय एव आसन्। वस्तुतः कोसम्बिवर्यः बौद्धसाहित्यस्य अवगाहनं कृत्वा तस्य स्थापनां कर्तुम् आधुनिकयुगे भारतवर्षे प्रथम एव आचार्यः आसीत्, यतोहि अनेन यदा लेखनकार्यम् आरब्धं, तदा भिक्षुत्रायो{पि (महापण्डितो राहुलसांकृत्यायनो, भदन्तो जगदीसकस्सपो, डा. भदन्त-आनन्दकोसल्यायन-महास्थविरः च) न अस्मिन् कर्मणि भागग्राहिणो जाता आसन्। अतः गतशताब्दे बौद्धधर्मस्य पालिसाहित्यस्य च अध्ययन-अनुसन्धान-प्रचारप्रसार-विकासादिषु अस्य महोदयस्य अवदानं चिरकालं यावत् स्मरणीयं भविष्यति।
''आचार्यधम्मानन्दकोसम्बिप्रणीतं साहित्यम्''
 
महतः गणितज्ञस्य, संस्कृतविदुषः, इतिहासकारस्य मुद्राविज्ञस्य च आचार्यस्य दामोदरकोसम्बिनः अयं पूज्यपितृपादः वर्तते। वस्तुतस्तु आचार्यधम्मानन्दकोसम्बी स्वपुत्राय आत्मनः पितुः ‘दामोदर’ इत्येव नाम प्रायच्छत्। अतः उभावपि पितृ-पुत्रौ डी.डी. कोसम्बी इत्यनेनैव नाम्ना ज्ञायेते, कदाचित् अस्मिन् विषये भ्रान्तिरपि जायते। पितुः नाम धम्मानन्ददामोदरकोसम्बी अपि च पुत्रास्य नाम दामोदरधम्मानन्दकोसम्बी वर्तते। विगतशताब्दस्य महत्सु विद्वत्सु आचार्यस्य दामोदरकोसम्बिनो नाम अतीव सम्मानेन सह गृह्यते।
 
'''''आचार्यधम्मानन्दकोसम्बिप्रणीतं साहित्यम्'''''
 
1. बु(, धर्म संघ ;व्याख्यानसंग्रहद्ध
 
2. बु(लीलासंग्रह
 
3. बौ(संघाचा परिचय
 
4. धम्मपद ;अनुवादद्ध
 
5. सुत्तनिपात ;अनुवादद्ध
 
6. धम्मपद ;लघुपाठद्ध
 
7. सुत्तनिपात ;लघुपाठद्ध
 
8. बोधिचर्यावतारः ;मराठी-गुजरातीभाषयोः अनुवादःद्ध
 
9. विसु(िमग्गो ;दीपिकाटीकासहितो सम्पादितोद्ध
 
10. समाधिमार्ग ;मराठी-गुजरातीभाषयोः विसु(िमग्गग्रन्थस्य अनुवादःद्ध
 
11. जातक-कथा ;गुजरातीभाषया अनुवादःद्ध
 
12. बोधिसत्त्वनाटक (मराठीभाषयां)
 
13. अभिधम्मत्थसघõहो ;नवनीतटीकया सहितोद्ध
 
14. हिन्दी संस्वृफति आणि अहिंसा
 
15. पाश्र्वनाथ का चातुर्याम धर्म
 
16. निवेदन ;मराठीगुजरातीभाषाभ्यां विरचितो आत्मकथारूपो ग्रन्थःद्ध
 
17. खुलासा
 
18. भगवान् बु( - जीवन आणि दर्शन
 
"https://sa.wikipedia.org/wiki/धर्मानन्द_दामोदर_कोसम्बी" इत्यस्माद् प्रतिप्राप्तम्