"जार्ज् वाशिङ्ग्टन् कार्वर्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः २१:
अस्य जार्ज वाशिङ्ग्टन् कार्वरस्य संशोधनानि यथा यथा जनप्रियाणि जातानि तथा तथा गौरवपुरस्कारादयः तम् अन्विष्य आगताः । सः देश-विदेशेषु प्रख्यातानां [[हेन्रिफोर्ड्]], [[महात्मा गान्धिः]], [[हेन्रि व्यालेस्]], [[क्याल्विन् कूलिड्ज्]], [[फ्राङ्क्लिन् रूस्वेल्ट्]] इत्यादीनां मेलनम् अपि अकरोत् । [[लण्डन्]]-नगरस्य रायल् सोसैटी १९१६ तमे वर्षे "फेलो” इति बिरुदम् अददात् । १९२३ तमे वर्षे "स्पिङ्ग् आर्न्” इति पदकं प्राप्नोत् । १९३९ तमे वर्षे "रूस्वेल्ट्" पदकं, १९७३ तमे वर्षे [[थामस् आळ्वा एडिसन्]] प्रशस्तिं च प्राप्नोत् । अयं जार्ज् वाशिङ्ग्टन् कार्वर् १९४३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के इहलोकम् अत्यजत् । तस्य मरणस्य अनन्तरम् अपि तस्मै प्रश्स्तीः प्रदाय गौरवसमर्पणं कृतम् ।
 
[[वर्गः:वैज्ञानिकाःअन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/जार्ज्_वाशिङ्ग्टन्_कार्वर्" इत्यस्माद् प्रतिप्राप्तम्