"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
 
 
[[गुजरातराज्यम्|गुजरातराज्ये]] किञ्चन मण्डलम् अस्ति [[गान्धिनगरमण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति '''गान्धिनगरम्गान्धीनगरम्''' ({{lang-gu|ગાંધીનગર}}, {{lang-en|Gandhinagar}}) यत्[[गुजरातराज्यम्|गुजरातराज्ये]] स्थितस्य [[गान्धीनगरमण्डल]]स्य केन्द्रम् अस्ति | इदं नगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी अपि । प्राक् इदं मण्डलम्[[गान्धीनगरमण्डलम्]] [[अहमदाबादमण्डलम्|अहमदाबादमण्डले]] एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे इदं मण्डलम् [[अहमदाबादमण्डलम्|अहमदाबादमण्डलात्]] पृथक् कृतम्, अपि च [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनकेन्द्रत्वेन संस्थापितम् ।
 
अस्य मण्डलस्य विस्तीर्णं ६४९ चतुरस्रकिलोमीटर्परिमितम् अस्ति । जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना) । मण्डलेऽस्मिन् गान्धिनगरम् इत्येतन्नगरं, चान्दखेडा, मोटेरा, अडालज् इत्येतानि त्रीणि उपनगराणि, २१६ ग्रामाः च अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये [[साबरकाठामण्डलम्]], आग्नेये [[खेडामण्डलम्]], नैऋत्ये [[अहमदाबादमण्डलम्]], वायव्ये [[मेहसाणामण्डलम्]] अस्ति । साबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति । एतानि मण्डलानि न केवलं [[गुजरातराज्यम्|गुजरातराज्यस्य]], अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।
 
गान्धिनगरम्गान्धीनगरम् इत्येतन्नगरं [[चण्डीगढ]]सदृशं सुकल्पितं, योजनाबद्धं च नगरम् अस्ति । अस्मिन् नगरे ३० विभागाः सन्ति । प्रत्येकस्यापि विभागस्य दैर्घ्यता, विस्तृतिश्च १ किलोमीटर्-परिमितम् । प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयाः, आपणाः, अनुरक्षणकार्यालयाः (maintenance offices) च सन्ति ।
 
सुप्रसिद्धः, रमणीयः [[अक्षरधाम]]देवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति ।
 
गान्धिनगरेगान्धीनगरे बह्व्यः शिक्षणसंस्थाः सन्ति । ताः -[[धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी]], [[इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्]], [[गुजरातन्यायविश्वविद्यालयः]] । [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धिनगरस्यगान्धीनगरस्य सर्वोच्चस्थानं वर्तते । अतः गान्धिनगरंगान्धीनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] 'हृदयभागः' इति प्रसिद्धम् ।
 
 
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्