"बलिचक्रवर्ती" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
वामनावतारकाले आगतान् उत्पातान् दृष्ट्वा बलिः शुक्रं पृच्छति । वामनमूर्तिः दानार्थं भवतः समीपम् आगच्छति इति शुक्राचार्यः विवृणोति । शुक्रबल्योः संवादः भवति । बलितः दानं प्राप्य वामनः तस्मै एककल्पप्रयाणस्य दीर्घायुं दत्तवान् । एतस्मिन् वैवस्वतमन्वन्तरस्य अनन्तरस्य सार्वणिकमन्वन्तरे इन्द्रपदविं तावत्पर्यन्तं सुतललोके त्रिशतललनाभिः सह सर्वान् भोगान् अनुभवतु, यदि भवान् अन्यायमार्गे चलति तर्हि मरणपाशाः भवन्तं बध्नन्ति इत्यपि नियमं स्थापितवान् । तर्हि मह्यं सुतललोके एतावत् भोगान् दातुं का साधना इति बलिः पृच्छति । तस्य उत्तरम् उक्त्वा त्रिविक्रमरूपी वामनः अदृश्यः जातः ।
 
[[वर्गः:सप्त चिरञ्जीविनःपौराणिकराजानः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/बलिचक्रवर्ती" इत्यस्माद् प्रतिप्राप्तम्