"एम् एस् स्वामिनाथन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
(कालः - ०७. ०८. १९२५)
{{Infobox scientist
 
|name = M. S. Swaminathan
<!--NOTE: please do not add the title "Dr" to his name: see [[Wikipedia:Manual of Style (biographies)#Academic titles]]-->
|image = Mankombu Sambasivan Swaminathan - Kolkata 2013-01-07 2674.JPG
|image_size =
|caption = Dr. Swaminathan at the 100th Indian Science Congress, Kolkata.
|birth_date = {{Birth date and age|df=yes|1925|8|7}}
|birth_place = [[Kumbakonam]], [[Madras Presidency]], [[British India]] (present-day [[Tamil Nadu]], [[India]])
|death_date =
|death_place =
|residence = [[Chennai]], Tamil Nadu
|citizenship =
|nationality = [[India]]
|ethnicity =
|field = [[Agricultural science]]
|work_institutions = [[MS Swaminathan Research Foundation]]
|alma_mater = [[Maharajas College]]<br>[[Tamil Nadu Agricultural University]]<br>[[University of Cambridge]]<br>[[University of Wisconsin-Madison]]
|doctoral_advisor =
|doctoral_students =
|known_for = High-yielding varieties of wheat in India
|author_abbrev_bot =
|author_abbrev_zoo =
|influences = [[Norman Borlaug|Dr. Norman Borlaug]]
|influenced =
|prizes = {{no wrap|[[Padma Shri]] (1967)<br>[[Ramon Magsaysay]] (1971)<br>[[Padma Bhushan]] (1972)<br>[[Albert Einstein World Award of Science]] (1986)<br>[[Padma Vibhushan]] (1989)<br>[[World Food Prize]] (1987)<br>[[Tyler Prize for Environmental Achievement]] (1991)<br>[[Volvo Environment Prize]] (1999)<br>[[Indira Gandhi Award for National Integration]] (2013)}}
|religion = [[Hindu]]
|footnotes =
|signature =
}}
अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) "हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के [[भारतम्|भारत]]देशस्य [[तमिऴ्‌नाडु]]राज्यस्य [[कुम्भकोणम्]] इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः '''“आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्”''' इति निश्चितवान् । [[कोयम्बत्तूर्]]-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य [[देहली|देहल्याः]] कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य [[हालेण्ड्]]देशम् अगच्छत् ।
 
Line ११ ⟶ ३९:
"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । "विद्युत्–ग्रिड् इव दक्षिणभारतस्य [[नदी]]नाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । [[कीटः|कीटानां]] कुतृणानां च नाशनार्थं [[लशुनम्|लशुनस्य]] वा [[निम्बपत्रम्|निम्बस्य]] वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।
 
==बाह्यसम्पर्कतन्तुः==
""
*[www.msswaminathan.com]
*[http://twocircles.net/2010apr06/islamic_banking_may_solve_farmer_suicide_crisis_swaminathan.html Islamic banking may solve farmer suicide crisis: Swaminathan] – TCN News
*[http://switchboard.real.com/player/email.html?PV=6.0.12&&title=ENB%20%40%20WSSD%2C%20Johannesburg%2C%2026%20August%20%2D%204%20September%202002&link=http%3A%2F%2Fiisd.ca%3A8080%2Framgen%2Flinkages%2F2002%2Fwssd%2F2swaminathan2.rm ''Listen'':(8:46)] to Dr. M. S. Swaminathan speaking at<br /> [http://daccessdds.un.org/doc/UNDOC/GEN/N02/636/93/PDF/N0263693.pdf?OpenElement U. N. World Summit on Sustainable Development, p.83] 27 August 2002
* [http://www.openpr.com/news/28733/Prof-MS-Swaminathan-s-Inspiring-Talk-on-Biotechnology-and-Food-Security-at-BITS-Pilani-Rajasthan.html Prof MS Swaminathan's Inspiring Talk on Biotechnology and Food Security at BITS Pilani Rajasthan]
* [http://www.prleap.com/pr/94807/ Green Revolution Champion Prof MS Swaminathan at BITS Pilani]
* [http://www.indiaprwire.com/pressrelease/biotechnology/200709204630.htm Proud to be an Indian Prof MS Swaminathan lectures at BITS Pilani ...]
* [http://www.prlog.org/10031284-prof-swaminathan-talk-on-biotechnology-and-food-security-at-bits-pilani-rajasthan.html Prof M S Swaminathan Talk on Biotechnology and Food Security at BITS Pilani Rajasthan]
* [http://www.live-pr.com/en/evergreen-prof-ms-swaminathan-lectures-at-r1048151779.htm Evergreen Prof MS Swaminathan lectures at BITS Pilani Rajasthan]
* [http://www.i-newswire.com/pr122148.html Evergreen Prof MS Swaminathan speech at BITS Pilani Rajasthan]
* [http://www.prlog.org/10030780-bits-pilani-rajasthan-prof-lakshminarayanan-memorial-lecture-2007-curtain-raiser.html BITS Pilani Rajasthan Prof V Lakshminarayanan Memorial Lecture 2007 – Curtain Raiser]
* [http://www.live-pr.com/en/prof-v-lakshminarayanan-memorial-lecture-r1048146699.htm Prof V Lakshminarayanan Memorial Lecture 2007 at BITS Pilani Rajasthan – Curtain Raiser]
*[http://www.i-newswire.com/pr121313.html Curtain Raiser: Prof V Lakshminarayanan Memorial Lecture 2007 at BITS Pilani Rajasthan]
 
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/एम्_एस्_स्वामिनाथन्" इत्यस्माद् प्रतिप्राप्तम्