"महाजनपदाः" इत्यस्य संस्करणे भेदः

Added {{essay-like}} tag to article
No edit summary
पङ्क्तिः १:
 
{{essay-like|date=अष्टोबर् २०११}}
==महाजनपदाः== (क्रि पू ७००-३२०)
 
[[अयसः युगम्|अयसः युगे]] [[भारतम्|भारते]] लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु [[वैदिकसाहित्यम्|वैदिकसाहित्येषु]] अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् [[अफघानिस्थानम्|अफघानिस्थानतः]] [[बङ्गालम्|बङ्गाल]]पर्यन्तं व्याप्तम् । तदवसरे [[गङ्गा|गङ्गानद्याः]] उपत्यकायां दख्खनीप्रदेशे च अनेकानि [[राज्यम्|राज्यानि]] उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तेषु [[मगधः|मगध]]-[[कोसलः|कोसल]]-[[कुरुः|कुरु]]-[[गान्धारः|गान्धार]]जनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां [[भाषा]] [[प्राकृतम्]] उच्चवर्गीयाणां विद्यावतां वा भाषा [[संस्कृतम्]] आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म ।
"https://sa.wikipedia.org/wiki/महाजनपदाः" इत्यस्माद् प्रतिप्राप्तम्