"कर्पूरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
:१०. एतत् कर्पूरम् आध्यात्मस्य दृष्ट्या अपि पवित्रम् इति उच्यते । यतः अस्य सेवनेन सत्त्वगुणः वर्धते, तमोगुणश्च निवार्यते । तस्मात् कारणात् मनः निष्कल्मषं, शान्तं च भवति इति । अतः एव तीर्थम् इति यत् उच्यते तत्र कर्पूरं योजितं भवति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.inchem.org/documents/pims/pharm/camphor.htm INCHEM] at IPCS (International Programme on Chemical Safety)
* [http://www.cdc.gov/niosh/npg/npgd0096.html NIOSH Pocket Guide to Chemical Hazards - Camphor] at [[Centers for Disease Control and Prevention]]
 
[[वर्गः:गन्धद्रव्याणि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/कर्पूरम्" इत्यस्माद् प्रतिप्राप्तम्