"भारतम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९३:
 
[[File:Rigveda MS2097.jpg|thumb|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
भारतम्(IPA:/bʰɑːrət̪əm/), आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जंबुद्विपेजम्बूद्वीपे आर्यावर्ते स्थितं गणराज्यम् अस्तिवर्ततेभौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धं जनतत्न्त्रयुतं देशम् एतत् । अस्य सीमा पश्चिमे [[पाकिस्तानम्|पाकीस्थानेन]], ईशान्ये [[चीनः|चैना]]-[[नेपालदेशः|नेपाल]]-[[भूतानदेशः|भूतानदेशैः]] परिवृता, [[म्यन्मार|बर्मा]] [[बङ्ला]] देशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । <br>
 
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण [[ईस्ट्इण्डियाकम्पनी]]द्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
<br>
 
भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
==व्युत्पत्तिः==
Line १०८ ⟶ ११०:
 
==भौगोलिकता==
भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे [[पाकिस्तानम्|पाकीस्थानेन]], ईशान्ये [[चीनः|चैना]]-[[नेपालदेशः|नेपाल]]-[[भूतानदेशः|भूतानदेशैः]] परिवृता, [[म्यन्मार|बर्मा]] [[बङ्ला]] देशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । <br>
भरतस्य भौगोलिकता
 
== परितः विद्यमानाः देशाः ==
[[File:India topo big.jpg|thumb|left]]
हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-सिक्किं -भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति ।
हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः [[भारतस्य पर्वताः|पर्वतश्रेण्यः]] सन्ति ।
[[File:Mahabharata BharatVarsh.jpg|thumb|'''महाभारतकालस्य भारतदेशस्य मानचित्रम्''']]
 
[[File:KedarRange.jpg|thumb|right]]
 
Line १५३ ⟶ १६२:
*[[भारतस्य सूर्यमन्दिराणि]]
*[[भारतस्य मण्डलानि]]
 
== परितः विद्यमानाः देशाः ==
[[File:India topo big.jpg|thumb|left]]
हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-सिक्किं -भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति ।
हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः [[भारतस्य पर्वताः|पर्वतश्रेण्यः]] सन्ति ।
[[File:Mahabharata BharatVarsh.jpg|thumb|'''महाभारतकालस्य भारतदेशस्य मानचित्रम्''']]
 
== स्वातन्त्र्यम्, गणराज्यत्वम् ==
"https://sa.wikipedia.org/wiki/भारतम्" इत्यस्माद् प्रतिप्राप्तम्