"गुप्तसाम्राज्यम्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:इतिहासः using HotCat
No edit summary
पङ्क्तिः १:
{{merge|गुप्त-साम्राज्यम्}}
क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् '''गुप्तसाम्राज्यम्''' [[भारतम्|भारते]] । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । [[भारतस्य इतिहासः|भारतीये इतिहासे]] गुप्तकालः '''"भारतस्य सुवर्णकालः"''' इत्येव उल्लिखितः अस्ति । तदवसरे भारते [[विज्ञानम्|विज्ञानं]] राजनैतिकव्यवहारः च प्रवृद्धौ । ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां [[श्वेतहूणाः|हूणानाम्]] अक्रमणस्य कारणतः गुप्तसाम्राज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन [[मगधदेश:|मगधस्य]] शासनं करोति स्म ।
 
 
[[वर्गः:साम्राज्यानि|गुप्तसाम्राज्यम्]]
 
[[hi:भारतीय इतिहास]]
"https://sa.wikipedia.org/wiki/गुप्तसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्